This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
-
 
इति परमात्मज्ञानात्मज्ञानादशेषकर्मक्षयं दर्शयति । तेन गौणसंन्यासिनां पुनः संसार:

मुख्यसंन्यासिनां तु मोक्ष इति फले विशेष उक्तः (तत्रैव म० सू०) । यथा च

संन्यासिशब्देनात्र फलत्यागसाम्यात् प्राकृताः कर्मफलत्यागिनो गृह्यन्ते । अनाश्रित

कर्मफलं कार्यं कर्म करोति यः । स संन्यासी चेत्येवमादौ च फलत्यागिषु संन्यासि-

"शब्दप्रयोगदर्शनात् तेषां सात्त्विकानां पापासम्भवात् ईश्वरार्पणेन च पुण्यफलस्य

त्यक्तत्वात् त्रिविधमपि कर्मफलं न भवतीत्यर्थ इति वर्णयति तन्नोपादेयम् । संन्यासिशब्दस्य

परमार्थसंन्यासिनि सर्वकर्मत्यागिनि मुख्यत्वात् कर्मणि च फलत्यागसाम्येन गौणत्वात्

मुख्यार्थस्य चेहाबाधात्तस्यैव संन्यासिशब्देन ग्रहणसम्भवे गौणग्रहणस्य "गौणमुख्ययोर्मुख्ये

कार्यसम्प्रत्ययः, इति शब्दमर्यादाऽपरिज्ञानविजृम्भित्वात् सत्यां कारणसामग्र्यां कार्योत्पाद

इत्यर्थमर्यादाऽज्ञानमूलकत्वाच्च ईश्वरार्पणेन त्यक्तकर्मफलस्यापि सत्त्वशुद्ध्यर्थं नित्यानि

कर्माणि अनुष्ठितोऽन्तराले मृतस्य प्रागर्जितकर्मरूपकारणसामग्र्या त्रिविधशरीररूप-

कार्योत्पाद आवश्यक एवेति दिक् (तत्रैव भाष्यो०) ।
 

 
मुग्धः, मुग्ध
अर्द्धेन सुषुप्त्यवस्थामापन्नः अर्द्धनावस्थान्तरदशामापन्नः । यथा -

अत्रोच्यते न ब्रूमो मुग्धेऽर्थे सम्पत्तिर्जीवस्य ब्रह्मणा भवतीति । किं तर्ह्यर्धेन सुषुप्तपक्षस्य

भवति मुग्धत्वमर्धेनावस्थान्तरपक्षस्येति ब्रूमः । दर्शिते च मोहस्य स्वापेन साम्यवैषम्ये ।

द्वारं चैतन्मरणस्य । यदास्य सावशेषं कर्म भवति, तदा वाङ्मनसे प्रत्यागच्छतः । यदा

तु निरवशेषं कर्म भवति तदा प्राणोष्माणावपगच्छतः । तस्मादर्धसम्पत्तिं ब्रह्मविद्

इच्छन्ति (ब्र० सू० ३।२।१० श० भा० ) । यथा च - अस्ति मुग्धो नाम यं मूर्च्छित

इति लौकिकाः कथयन्ति (तत्रैव) ।
 
-
 
-
 

 
मुनिः ३ - , मुनि
१. (क) योगी, मननशीलः । यथा- एतमेव आत्मानं विदित्वा

यथाप्रकाशितं मुनिर्भवति । मनमान् मुनिः योगी भवतीत्यर्थः (बृ० उ०

४।४।२२ शा० भा० ) । यथा च - मुनयः संन्यासिनो मननशीला: (गी० १४।१ )।-
-
 
-
 
-
 

यथा च - मुनिशब्दस्य चतुर्थाश्रमविषयत्वे तन्मात्रादेव ज्ञानायोगात् कुतस्तेषां

मुक्तिरित्याशङ्क्याह - मननेति (तत्रैव आ० गि०) । यथा च - 'मुनयः संन्यासिनो'

मननशीलाः (तत्रैव म० सू० ) । यथा च - मुनयो मननशीलाः (तत्रैव श्रीधरी) ।

(ख) स्थितधीः, संन्यासी । यथा - "वीतरागभयक्रोधः रागश्च भयं च क्रोधश्च वीता

विगता रागभयक्रोधा यस्मात् स वीतरागभयक्रोधः स्थितधीः स्थितप्रज्ञो मुनिः संन्यासी

तदोच्यते" (गी० २।५६ शा० भा० ) । यथा च - अनुभूताभिनिवेशे विषयेषु