This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
३२७
 
"भावार्थशब्दा यजत्यादिधातवः । तेभ्यो यद्यपि विषयमात्रस्याधिगतिः, तथापि
विषयाधीनप्रतिपत्तिकत्वादपूर्वस्य कार्यस्य विषयवाचकेभ्य एव तस्याप्यधिगतिरुक्ता"
(क० त० प०) ।
 
-
 
भावाद्वैतम् – श्रीमण्डनमिश्रो भावाद्वैतं मन्यते । मिश्रस्यायमभिप्रायो यद्
भावपदार्थ एक एव । स च ब्रह्म । अतः यः सत् स एव भावः स च ब्रह्म । अयं भावाद्वैत-
वादी सत्ताद्वैतवादी शब्दाद्वैतवादी उच्यते । यथा - एवं भावाद्वैतमते प्रपञ्चभावादेः
सत्यत्वेऽपि तदावश्यकम् (अ० सि० अनु० तर्क नि० ल० च०) । यथा च - अत
एव घटादिकं सद्रूपे कल्पितम् (तत्रैव परि० हेतुविचारे) । यथा च - भावाद्वैतं
क्रियाद्वैतं द्रव्याद्वैतं तथात्मनः । वर्तयन् स्वानुभूत्येह त्रीन् स्वप्नान् धुनुते मुनिः (भाग०
७।१५।६२) । कार्यकारणवस्त्वैक्यमर्षणं पटतन्तुवत् । अवस्तुत्वाद् विकल्पस्य
भावाद्वैतं तदुच्यते (तत्रैव ६३) ।
 
-
 
भूतम् – १ . यत् सदा एकरूपेण तिष्ठेत् तत् सत्यमिति ब्रह्मेति । यथा - "भूतं
सत्यम् । सदेकान्ततः न कदाचिदसदित्यर्थः (ब्र० सू० १/१/१ भाम०) । यथा
 
च - "कर्मकाण्डे भव्यो धर्मो जिज्ञास्य इह तु भूतं नित्यनिवृत्तं ब्रह्म जिज्ञास्यमिति"
 
-
 
-
 
(ब्र० सू० १।१।४ शा० भा० ) । यथा च - "यः परिव्राड् मुमुक्षुः सर्वाणि भूतानि
अव्यक्तादीनि स्थावरान्तान्यात्मन्येवानुपश्यत्यात्मव्यतिरिक्तानि न पश्यतीति अर्थः
(ई० उ० ६ शा० भा०) । यथा च - "भूतानि सचराचरसंस्थानलक्षणानि" (सं० शा०
३।१८३ अ० टी०) ।२. पदार्थः पञ्च महाभूतादीनि पृथिव्यादीनि । ३. प्राणी
चराचरश्च ।
 
भूतग्रामः - भूतानि पृथिव्यादीनि तेषां ग्रामः समुदायः । यथा - "भूतग्रामं
करणसमुदायम्" (गी० १७।६ शा० भा० ) । यथा च - "भूतग्रामं करणसमूहम्"
(तत्रैव नी० क० ) । यथा च "भूतग्रामं देहेन्द्रियसंघाताकारेण परिणतं
पृथिव्यादिभूतसमुदायम्"(तत्रैव म० सू०) । यथा च - "भूतग्रामं करणसमुदायरूपेण
परिणतम्" (तत्रैव भाष्यो०) । यथा च - "देहे स्थितं भूतानां पृथिव्यादीनां ग्रामं
समूहम्" (तत्रैव श्रीधरी) ।
 
भूतयोनिः- भूतानां प्राणिनां सकलचराचराणां योनिः कारणं निमित्तं ब्रह्मेति ।
इत्यद्वैतवेदान्तिनः । प्रधानमिति सांख्ययोगविदः । ईश्वर इति न्यायवैशेषिकाः । यथा -
योयमदृश्यत्वादिगुणको भूतयोनिः स
"प्रधानमेव त्वक्षरशब्दनिर्दिष्टं भूतयोनिः ।.....
 
-
 
परमेश्वर एव स्यान्नान्य इति" (ब्र० सू० १ । २ । २१ शा० भा० ) । यथा च - "अथ
योनिशब्दो निमित्तकारणपरः, तथापि ब्रह्मैव निमित्तं, न तु जीवात्मेति विनिगमनायां न
 
!
 
-