This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
-
 
प्राणमयकोशः
 
अन्नमयमनोमयप्राणमयविज्ञानमयानन्दमयकोशेष्वन्यतमः
 
क्रियाशक्तिमान् । यथा – इदं प्राणादिपञ्चकं कर्मेन्द्रियैः सहितं सप्राणमयकोशो
भवति । अस्य क्रियात्मकत्वेन रजोंऽशकार्यत्वम् । एतेषु कोशेषु मध्ये विज्ञानमयो
ज्ञानशक्तिमान् कर्तृरूपः । मनोमय इच्छाशक्तिमान् करणरूपः । प्राणमयः
क्रियाशक्तिमान् कार्यरूपः । .... स्थूलशरीरमन्नविकारत्वादेव हेतोरन्नमयकोशो
जाग्रदिति चोच्यते । ..... अस्य प्राज्ञत्वमस्पष्टोपाधितयाऽनतिप्रकाशत्वात् अस्यापीद-
महङ्कारादिकारणत्वात् कारणशरीरम् । आनन्दप्रचुरत्वादाकाशवदाच्छाकत्वाच्चानन्दमय-
कोशः सर्वोपरमत्वात् सुषुप्तिः (वे० सा० ) । यथा च - स्यात्पञ्चीकृतभूतोत्थो देहः
स्थूलोऽन्नसंज्ञकः । लिङ्गे तु राजसैः प्राणैः प्राणः कर्मेन्द्रियैः सह (प० द० १ ।३४) ।
यथा च - तद्विजिज्ञापयिषयैवान्नमयादयः आनन्दमयपर्यन्ताः पञ्चकोशाः कल्प्यन्ते
( ब्र० सू० १ । १ । १९) ।
 
-
 
-
 
-
 
-
 
प्रातिभासिकम् – सत्त्वं त्रिविधम् - पारमार्थिकम्, व्यावहारिकम्, प्रातिभासिकञ्चेति ।
लौकिकेन प्रमाणेन यद् बाध्यं तत् प्रातिभासिकं सत्त्वम् । यथा - शुक्तौ रजतमिति
ज्ञानम्, रज्जौ सर्प इति ज्ञानादि । यथा - प्रातिभासिकं रजतं चाविद्यापेक्षया परिणामः,
चैतन्यापेक्षया विवर्त इति चोच्यते । अविद्यापरिणामरूपं च तदुजतमविद्याधिष्ठाने
इदमवच्छिन्नचैतन्ये वर्तते । अस्मन्मते सर्वस्यापि कार्यस्य स्वोपादानाविद्याधिष्ठाना-
श्रितत्वनियमात् । ननु चैतन्यनिष्ठस्य रजतस्य कथमिदं रजतमिति पुरोवर्तितादात्यम् ।
उच्यते । यथा न्यायमते आत्मनिष्ठस्य सुखादेः शरीरनिष्ठत्वेनोपलम्भः । शरीरस्य
सुखाद्यधिकरणतावच्छेदकत्वात् । तथा चैतन्यमात्रस्य रजतं प्रत्यधिष्ठानतया
इदमवच्छिन्नचैतन्यस्य तदधिष्ठानत्वेन इदमोऽवच्छेकतया रजतस्य पुरोवर्ति-
संसर्गप्रत्यय उपपद्यते । तस्य च विषयचैतन्यस्य तदन्तःकरणोपहितचैतन्याभिन्नतया
विषयचैतन्याध्यस्तमपि रजतं साक्षिण्यध्यस्तं केवलसाक्षिवेद्यं सुखादिवदनन्यवेद्यमिति
चोच्यते (वे० प० १ प०) ।
 
-
 
प्राप्यप्रकाशकारित्वम् - विषयान् प्राप्य प्रकाशं कर्तुं शीलं यस्य तत् प्राप्य-
प्रकाशकारि तस्य तत्त्वम् । इन्द्रियाणां प्राप्यप्रकाशकारित्वम् । कञ्चिद् इन्द्रियं विषयदेशं
गत्वा विषयं प्राप्य प्रकाशयति । यथा- आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेन
ततः प्रत्यक्षज्ञानमुत्पद्यते (त० सं० दी० प्र० ख०) । यथा च - एते प्रदीपकल्पाः परस्पर-
विलक्षणा गुणविशेषाः । कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति (सा० का० ३६) ।