This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 

 
उपलब्धिद्वाराण्यर्वाग्
पुरमात्मैकस्वामिकं
 
द्वे मूत्रपुरीषविसर्गार्थे तैर्द्वारैर्नवद्वारं पुरमुच्यते । शरीरं पुरमिव

पुरमात्मैकस्वामिकं
तदर्थप्रयोजनैश्चेन्द्रियमनोबुद्धिविषयैरनेकफलविज्ञानस्योत्पादकैः
 
-
 
-
 

पौरैर्यथा च – "जीवः आत्मा वा । यथा - न च प्रकृतिर्न च विकृतिः पुरुषः (सां०

का०) । यथा च - पुरुष: पुरि शयनात् (गी० ११ ।३८ शा० भा०) । यथा च -

पुरुषो जीवः क्षेत्रज्ञो भोक्ता इति पर्यायः (गी० १३ । २० शा० भा० ) । यथा च-

तथा पुरुषः सुखदुःखानां भोक्तृत्वेन संसारस्य कारणं भवति । ....

यद्वा पुरुषस्य कार्यत्वे

कारणत्वे कर्तृत्वे च प्रकृतिरेव पुरुषतादात्यं प्राप्ता हेतुर्भवति (तत्रैव नी० क०) ।

यथा च – पुरुषः क्षेत्रज्ञः परा प्रकृतिरिति प्राग् व्याख्यातः स सुखदुःखमोहानां

भोग्यानां सर्वेषामपि भोक्तृत्वे वृत्त्युपरक्तोपलम्मे हेतुरुच्यते (तत्रैव म० सू०) । हि यस्मात्

पुरुषो भोक्ता प्रकृतावविद्यालक्षणायां स्थितस्तदैक्याध्यासं प्राप्तस्तस्मात्सुखी दुःखी मूढः

पण्डितोऽहमित्येवं प्रकृतेः जातान् सुखदुःखमोहाकाराभिव्यक्तान् गुणान् सत्त्वादीन् भुङ्क्ते

उपलभते (तत्रैव भाष्या० ) । यथा च - हि यस्मात्प्रकृतिस्थः तत्कार्यदेहे तादात्येन

स्थितः पुरुषः । अतस्तञ्जनितान् सुखादीन्भुङ्क्ते (तत्रैव श्रीधरी) । यथा च - अतः पुरुषः

सन्निधानात् प्रकृतेः कर्तृत्वमुच्यते । भोक्तृत्वं च सुखदुःखसंवेदनम् । तच्चेतनधर्म एवेति

सन्निधानात्पुरुषस्य भोक्तृत्वमुच्यत इति (तत्रैव श्रीधरी) यथा च - पुरुषं देहान्तःस्थम्

(गी० १०/१२ नी० क०) । २. परमात्मा । यथा च - यतः पुरुषं परमात्मानं शाश्वतं

सर्वदैकरूपम् (तत्रैव म० सू०) । यथा च - यतो यस्मात्पुरुषात्संसारमायावृक्षप्रवृत्तिः

प्रसृता निःसृतैन्द्रजालिकादिव माया पुराणी चिरन्तनी (गी० १५/४ शा० भा० ) । यथा

च- येन सर्वं पूर्णं पूर्षु वा शयानं पुरुषं प्रपद्ये शरणं गतोऽस्मीत्यर्थः (तत्रैव आ०

गि०) । यथा च - पुरुषं पुरि शरीरे शयानमहमपि प्रपद्ये शरणागतोऽस्मीति भावयेत्

(तत्रैव नी० क०) । यथा च - यतो यस्मात् पुरुषात् प्रवृत्तिर्मायामयसंसारवृक्षप्रवृत्तिः

पुराणी चिरन्तन्यनादिरेषा प्रसृता निःसृतैन्द्रजालिकादिव मायाहस्त्यादि तं पुरुषं प्रपद्य

इत्यन्वयः (तत्रैव म० सू०) । यथा च - यच्छब्देनोक्तस्तमेवादौ भवमाद्यं पुरुषं पूर्णं

प्रपद्ये गतोऽस्मीत्येवं तच्छरणतया परिमार्गितव्यमित्यर्थः (तत्रैव भाष्यो०) । यथा च -

यत एषा पुराणी चिरन्तनी संसारप्रवृत्तिः प्रसृता विस्तृता तमेव चाद्यं पुरुषं प्रपद्ये शरणं

ब्रजामीत्येवमेकान्तभक्त्यान्वेष्टव्यमित्यर्थः (तत्रैव श्रीधरी)। ३. (क) सर्वपूरयिता ।
 
-
 
-
 

यथा च - अत एव सर्वपूरणात् ततोऽन्यस्य परस्य प्रसङ्गं निवारयन्नाह (का० उ०
 
-
 
२६८