This page has been fully proofread once and needs a second look.

२३४
 
शाङ्करवेदान्तकोशः
 
S
 
शा० भा०) । २. अम्भोलोकस्य = जललोकस्याश्रयः । यथा - "दिवं धुलोकात् परेण

परस्तात् सोम्भःशब्द वाच्योऽम्भोभरणात् । द्यौः प्रतिष्ठाऽऽश्रयस्तस्माम्भसो लोकस्य

(ऐ० उ० १/२ शा० भा० ) ।
 
-
 
द्वयम् –

 
द्वयम्, द्वय
द्वयोः पूरणमित्यर्थे द्वेस्तीयः (पा० सू०५/२/५४) इत्ययेन तीय-

प्रत्ययेन निष्पन्नः । बौद्धनये सत्यद्वयं ग्राह्यग्राहकरूपं चित्तं चैत्तिकं च । यथा-

चित्तमात्रमिदं सर्वं द्विधा चित्तं प्रवर्तते । ग्राह्यग्राहकभावेनात्मात्मीयं न विद्यते (ल०

अ० सूत्रे ३ । १ । २१ ) । द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोकसंवृति सत्यं

च सत्यं च परमार्थतः (माध्य० का० २४।८) । यथा च - चित्तस्पन्दितमेवेदं ग्राह्य-

ग्राहकमद्वयम् (मा० उप० गौ० पा० का० ४।७२) । अत्रावधेयम् - परिकल्पितं

परतन्त्रं च सत्यं संवृतिसत्येऽन्तर्भवतः । परिनिष्पन्नं च सत्यं परमार्थसत्येऽन्तर्भवति ।
 
-
 

 
द्वयकालः - , द्वयकालः
विज्ञानाभासः । स च यावदन्तर्भासते तावदेव बहिर्भासते ।
 
-
 
-
 
-
 

यथा - अन्तर्बहिरूपः । कालोभयम् = द्वयकालाश्च भेदकाला अन्योन्यपरिच्छेद्याः ।

यथाऽऽगोदोहनमास्ते यावदास्ते तावद्गां दोग्धि यावद्गां दोग्धि तावदास्ते ।

तावानयमेतावान्स इति परस्परपरिच्छेद्यपरिच्छेदकरणं बाह्यानां भेदानां ते द्वयकालाः

(मा० उ० गौ० का० २।१४ शा० भा० ) यथेयं माण्डूक्योप० कारिका - चित्तकाला

हि येऽन्तस्तु द्वयकालाश्च ये बहिः । कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ।
 
-
 
-
 

 
द्वयाभासः यथा - , द्वयाभास यथा
स्वप्ने द्रष्टा तथा चित्तं द्वयं भासते न केवलं चित्तमेवेति

बौद्धमतनिरासः । यथा - द्रष्टा चित्तस्यावभासः । जीवादिभेदानां स्वप्ने दृश्यमानाना-

मुक्तानां पृथगसत्त्वं साधयति चित्तमेवेति । तर्हि द्रष्टा चित्तं चेति द्वयं स्वप्ने स्वीकृतम्

(मा० उ० गौ० पा० का० ४ । ६२ शा० भा० ) ।
 
-
 

 
द्वादशायतनम् - , द्वादशायतन
बौद्धाभिमतधर्मस्य.... द्वादश आयतनानि । एथा - पञ्चेन्द्रियाणि

शब्दाद्या विषयाः पञ्च मानसम् । धर्मायतनमेतानि द्वादशायतनानि तु (सर्व० द०

सं० बौ०) ।
 
बारम् -

 
द्वारम्, द्वार
अध्यासे अज्ञानं द्वारम् । यथा- आत्मन्यज्ञानसम्बन्धोऽज्ञानकृतो

दृग्दृश्यसम्बन्धत्वाद् घटसम्बन्धवत् । अयमर्थः - यस्मादसङ्ख्या दृशा (सकलमेव

दृश्यं घटादिसम्बध्यमानमज्ञानसम्बन्धं द्वारीकृत्याऽऽध्यासिकेन तादात्येनैव सं० )

बध्यतेऽन्यस्य संयोगसमवायादेश्शक्यनिरूपणत्वादिति वक्ष्यति (सं० शा० १ ।५२

सु० टी०) ।