This page has not been fully proofread.

२१२
 
शाङ्करवेदान्तकोशः
 
जुहोति इत्यत्र अग्निहोत्रशब्देन अग्निदेवताको गुणो न विधीयते अग्निज्योति-
र्ज्योतिरग्निः स्वाहेति सायं जुहोति इति वाक्यविहितेन मन्त्रेण देवतायाः प्राप्तत्वात् ।
किन्तु अग्निप्रख्यापकं (अग्निप्रापकम्) यच्छास्त्रान्तरे अग्निज्योतिर्ज्योतिरग्निः
इत्यादिकम् । तेन प्राप्तमग्निसम्बन्धं निमित्तीकृत्य अग्नये होत्रं होमोऽस्मिन्निति
बहुब्रीहिणा अग्निहोत्रशब्दस्य होमनामधेयत्वम् (मी० प०) ।
 
तत्त्वम् – १. सजातीयविजातीयस्वगतभेदशून्यं चिन्मात्रमद्वितीयं ब्रह्मैव
तत्त्वमिति । अथवा अशेषविशेषप्रत्यनीकं चिन्मात्रं ब्रह्मैकमेव तत्त्वमित्यद्वैत-
वेदान्तिनः । २. सतश्च सद्भावः असतश्चासद्भावः सत् । सत् इति गृह्यमाणं यथाभूतम-
विपरीतं तत्त्वं भवति । असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति ।
(वात्स्या० भा० १ १/१ प्रस्तावना) यथा प्रमाणप्रमेय .... तत्त्वज्ञानान्निःश्रेयसाधिगमः
(गौ० सू० 91919 ) । एवं न्यायमते षोडशतत्त्वानि । वैशेषिकमते द्रव्यादीनि
सप्त तत्त्वानि । चार्वाकमते पृथिव्यादीनि चत्वारि भूतानि तत्त्वानि । सदसदुभयानु-
भयात्मकचतुष्कोटिविनिर्मुक्तं शून्यमेव तत्त्वमिति शून्यवादिनो बौद्धाः । विज्ञान-
मेकमद्वयमिति विज्ञानवादिनो बौद्धाः । जीवाजीवाख्ये
बौद्धाः। जीवाजीवाख्ये द्वे तत्त्वे इति जैनाः ।
जीवाकाशधर्माधर्मपुद्गलास्तिकायाः पञ्चतत्त्वानीति जैनैकदेशिनः । जीवाजीवास्रव-
बन्धसंवरनिर्जरमोक्षा
जैनैकदेशिनः। जीवेश्वरजडभेदेन
त्रीणि तत्त्वानि रामानुजीयाः । प्रकृत्यादीनि पञ्चविंशतिस्तत्त्वानि इति निरीश्वर -
सांख्याः । ईश्वरसहितानि षड्विंशतितत्त्वानि इति सेश्वरसांख्याः योगविदश्च ।
प्रकृत्यादीनि कलाकालेत्यादीनि षट्त्रिंशत्तत्त्वानीति त्रिकदर्शनविदः शक्तिविशिष्टाद्वैतिनः
शैवदर्शनविदश्च । तन्त्रशास्त्रे तु विशेषतत्त्वम्- मद्यं मासं तथा मत्स्यो मुद्रा मैथुनमेव
च । पञ्चतत्त्वमिदं प्रोक्तं देवि निर्वाणहेतवे (गुप्तसाधनतन्त्रे ७ पटले) । गुरुतत्त्वं
मन्त्रतत्त्वं मनस्तत्त्वं सुरेश्वरि । देवतत्त्वं ध्यानतत्त्वं पञ्चतत्त्वं प्रकीर्तितम् (निर्वाणतन्त्रे)
(न्यायकोशे वाचस्पत्ये च) । एवमेव मध्ववल्लभादिवेदान्तेष्वपि ।
 
सप्ततत्त्वानीत्यपरे
 
-
 
तत्त्वज्ञानम् – १ . द्वितीयोपलक्षितनिखिलवस्तुनिवृत्तिपूर्वकमद्वितीयब्रह्मात्मावगमो
इत्यद्वैतवेदान्तिनः । २. भगवद्विषयकमपरोक्षज्ञानमिति द्वैतवादिनः । ३ प्रमाण-
प्रमेयादिषोडशपदार्थज्ञानं निश्रेयस्साधनमिति न्यायविदः । ४. यथार्थज्ञानं यथा
सति घटादिवस्तुनि सदिति ज्ञानम् । असति च शशशृङ्गादौ असदिति ज्ञानमिति
व्यवहारविदः ।