We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

शावेदान्तकोशः
 
२०१
 
(त० ३) तत्छ्रुतेः (त० ४) समन्वारम्भणात् (त० ५) तद्वतो विधानात् (त० ६)
नियमाच्च (७) इति सूत्रैः पूर्वोक्तस्य शेषत्वात् पुरुषार्थवादः (ब्र० सू० ३/४/२)
इत्यस्य व्याख्याने कृत्वा परमपुरुषार्थे विद्यायाः (ज्ञानस्य) न स्वातन्त्र्यमिति स्थूणानि -
खननन्यायेन प्रतिपाद्य अधिकोपदेशात्तु बादरायणस्यैवं दर्शनात् (ब्र० सू० ३/४/८)
तुल्ये तु तद्दर्शनम् (त० ९) असार्वत्रिकी (त० १०) विभागः शतवत् (त० ११)
अध्ययनमात्रवतः (त० १२) नाविशेषात् (त० १३) स्तुतयेऽनुमतिर्वा (त० १४)
कामकारेण चैके (त० १५) उपमर्दं च (त० १६) उर्ध्वरेतःसु च· शब्दे हि (त० १७)
इति सूत्रभाष्येषु कर्मासहकृतायाः केवलाया एव विद्यायाः परमपुरुषार्थहेतुत्वमाचार्य-
शङ्करेण प्रसाधितम् - उक्तं च - वेदान्तोदितात्मज्ञानपूर्विकां तु कर्माधिकारसिद्धिं
प्रत्याशासानस्य कर्माधिकारोच्छितिरेव प्रसज्येत तस्मादपि स्वातन्त्र्यं विद्यायाः
(ब्र० सू० ३/४/१६ शा० भा०) । एवमेव तस्मादपि स्वातन्त्र्यं विद्यायाः (ब्र० सू०
३।४।१७ शा० भा०) । यथा च - ईश्वरस्वरूपापरिज्ञानाद् बन्धस् तत्स्वरूपपरि-
ज्ञानान्मोक्षः । (ब्र० सू० ३/२/५ शा० भा०) बृहदारण्यकोपनिषदः श्रीमद्भगवद्-
गीतायाश्च शाङ्करभाष्ये केवलं विद्याया एव मोक्षसाधनत्वमिति विशदं वर्णितम् ।
भामतीप्रस्थाने कर्मणः प्रयोजनं विवदिषा इति निरूपितम् । यथा- तमेतमात्मानं
वेदानुवचनेन नित्यस्वाध्यायेन ब्राह्मणा विवदिषन्ति वेदितुमिच्छन्ति न तु विदन्ति ।
वस्तुतः प्रधानस्यापि वेदस्य प्रकृत्यर्थतया शब्दतो गुणत्वात् । इच्छायाश्च प्रत्ययार्थतया
प्राधान्यात् प्रधानेन च कार्यसम्प्रत्ययात् । नहि राजपुरुषमानय इत्युक्ते वस्तुतः
प्रधानोऽपि राजा पुरुषविशेषणतया शब्दत उपसर्जनः प्रतीयते अपि तु पुरुष एव
शब्दतस्तस्य प्राधान्यात् । उत्पत्तौ ज्ञानस्य कर्मापेक्षा विद्यते विवदिषोत्पादनद्वारा
विवदिषन्ति यज्ञेन इति श्रुतेः (ब्र० सू० 9 19 19 भाम०) । एवमेव प्रत्ययार्थप्राधान्यं
विवदिषार्थत्वं च ब्र० सू० ३ । ३४ तथा ३ । ४ । ६ भामत्यामुक्तम् । विवरणप्रस्थाने कर्मणः
प्रयोजनं विद्येति प्रतिपादितम् । यथा - अवान्तरवाक्यभेदेन विवदिषन्ति इति यज्ञादीनां
ज्ञानसंयोगविधानात् (प० पा० वि० १ वर्णके) । यथा च - सर्वाण्येव कर्माणि
उत्पत्तिविधिविहितानि संयोगभेदेन जीवनकामनाधधिकार विध्यन्तरवद् ब्रह्मानुभवकामो
यज्ञादीनि अनुतिष्ठेत् इत्यधिकारान्तरविधिविधेयानि भविष्यन्तीत्याह- यज्ञेन
दानेनेत्यादिना । आत्मतत्त्वापरोक्षानुभवस्तावदिष्यमाणतया स्वर्गादिना भावना-
साध्योऽवगम्यते पुरुषार्थत्वात् । ... तच्च यज्ञादीनामिच्छोपसर्जनतयाऽऽख्याताभिहित-
भावनाकरतया अवगतानां साध्येनैव अन्वयाद् यज्ञादीनि ब्रह्मानुभवसाधनान्य-
-