This page has been fully proofread once and needs a second look.

१८०
 
शावेदान्तकोशः
 
प्रागपि विज्ञानाच्चित्तदृश्यं तद्वयं जन्म च तस्मादजातस्य सर्वस्य सर्वदा चित्तस्य

समाद्वयैवानुपपत्तिर्न पुनः कदाचिद् भवति कदाचिद् वा न भवति । सर्वदैकरूपैवेत्यर्थः

(तत्रैव ४।७७ शा० भा० ) ।
 

 
चित्तवृत्तिः - , चित्तवृत्ति
चित्तस्य - महत्तत्त्वरूपस्य अन्तःकरणस्य वा वृत्तिः इन्द्रिय-

प्रणालिकया अनुमानद्वारा शब्दद्वारा वा तत्तदर्थाकारा परिणतिः । ताश्च वृत्तयश्चैत्र-

मैत्रादिचित्तभेदाद् बह्व्योऽपि पञ्चतयी पञ्चावयवा वृत्तिर्भवति । यथा - वृत्तयः

पञ्चतय्यः क्लिष्टाक्लिष्टा: (पा० यो० सू० १।५ ) । ताश्च प्रमाणविपर्यय-

विकल्पनिद्रास्मृतयः (पा० यो० सू० ११६) । संस्कारैर्वृत्तयो जायन्ते वृत्तिभिश्च

संस्काराः । यथा - तथाजातीयकाः संस्काराः वृत्तिभिरेव क्रियन्ते संस्कारैश्च वृत्तयः

इत्येवं वृत्तिसंस्कारचक्रमनिशमावर्तते (पा०या० सू० ११५ व्यासभाष्यम्) ।
 
-
 

 
चित्तवृत्तिनिरोधः - , चित्तवृत्तिनिरोधः
आत्मज्ञानादेव यथा- अनन्यसाधनत्वाच्च निरोधस्य । न

ह्यात्मविज्ञानतत्स्मृतिसन्तानव्यतिरेकेण चित्तवृत्तिनिरोधस्य साधनमस्ति । (बृ० उ०

१।४।७ शा० भा० ) ।
 

 
चित्तस्पन्दितः - , चित्तस्पन्दित
आत्मा । यथा सर्वं ग्राह्यग्राहकवच्चित्तस्पन्दितमेव द्वयं चित्तं

परमार्थत आत्मैवेति निर्विषयं तेन निर्विषयत्वेन नित्यमसङ्गं कीर्तितम् (मा० उ०

गौ० पा० का० ४।६२ शा० भा० ) ।
 

 
चितिः - , चिति
लाङ्गलेन कृष्टे व्याममात्रे भूप्रदेशे नानाविधारिष्टिकाभिः पक्ष्याकारेण

स्थानं निष्पाद्यते सेयं चितिः (जै० न्या० ४।४।६) ।
 

 
चिदाभासनम् - , चिदाभासन
चिदवच्चैतन्यवद् भासते केवलम् तन्न चिन्नापि जडम् ।

यथा- चिदवदाभासनं चिदाभासनं न साक्षाच्चिन्नापि जडम् (सं० शा० ३ । २७७

सु० टी०) । यथा च - मायिकोऽयं चिदाभासः श्रुतेरनुभवादपि । इन्द्रजालं जगत्

प्रोक्तं तदन्तः पात्ययं यतः (प० द० ६।२१६) । यथा च - तदर्थेऽनादिसिद्धम-

ज्ञानमुपाधिः । अस्मिन्नुपाधौ चिदाभासनं चिदवदाभासनं न साक्षाच्चिन्नापि जडं

चित्सन्निधिवशादुपाधिधर्मतया जातं तच्च कारणमायागतं सदीश्वरत्वं

चिदात्मनीश्वरशब्दप्रवृत्तिद्वारमित्यर्थः (सं० शा० ३।२७७ अ० टी०) ।
 

 
चिद्भेदः - , चिद्भेद
कूटस्थो ब्रह्मजीवेशावित्येवं चिच्चतुर्विधा । घटाकाशमहाकाशौ

जलाकाशाभ्रखे यथा (प० द० ६।१८) ।