This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
१७३
 
गतव्यथः
 
क्षमाशीलत्वात् उत्पन्नज्ञानाद्वा दुःखावसरे प्राप्तेऽपि व्यथारहितः
 
पीडाशून्यः । यथा - गतव्यथो गतभयः (गी० २।१६ शा० भा०) अत एव गता
व्यथा चेतः पीडा यस्य स गतव्यथः (तत्रैव नी० क०) । गतव्यथः परैस्ताड्यमानस्यापि
गता नोत्पन्ना व्यथा पीडा यस्य सः । उत्पन्नायामपि व्यथायामनपकर्तृत्वं क्षमित्वम् ।
व्यथाकारणेषु सत्स्वप्यनुत्पन्नव्यथत्वं गतव्यथत्वमिति भेदः (तत्रैव म० सू०) । ताडितु-
मुद्यतादपि व्यथानिमित्तं गतं भयं यस्मात् (तत्रैव भाष्यो०) । गतव्यथः आधिशून्यः
(तत्रैव श्रीधरी) ।
 
-
 
-
 
गतिः - देवयानम्, पितृयानम्, शुक्ला, कृष्णा, उत्तरायणं, कृष्णायनं
देवपथ: ब्रह्मपथ इत्यादि । देवयानेन पथा, शुक्लया गत्या, तथोत्तरायणे
शरीरपातेन जीवा अनावृत्तिं लभन्ते । यथा - ब्रह्मविदो या गतिर्देवयानाख्या प्रसिद्धा
श्रुतौ - अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्त
एतद्वै प्राणानामायतनमेतदमृतमयमेतत्परायणमेतस्मान्न पुनरावर्तते (प्र० १ । १ ) इति ।
स्मृतावपि - अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म
ब्रह्मविदो जनाः (गी० ८।२४) । .... इत्युपक्रम्य आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं
तत्पुरुषोऽमानवः स एतान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं
मानवमावर्तं नावर्तन्ते (छा० ४/१५/५) । इति तदिह ब्रह्मविद्विषयया प्रसिद्धया
गत्याक्षिस्थानस्य ब्रह्मत्वं निश्चीयते (ब्र० सू० १ । २।१६ शा० भा० ) । यथा च -
आचार्येण ये सुखं ब्रह्माक्षिस्थानसंयवामं वामनीभामिनीत्येवं गुणकं प्राणसहित-
मुपासते ते सर्वेऽपहतपाप्मानोऽन्यत्कर्म कुर्वन्तु मा वाकार्षुः अचिषमर्चिरभिमानिनीं
देवतामभिसम्भवन्ति प्रतिपद्यन्ते । अर्चिषोऽहरहर्देवताम् अह्नः आपूर्यमाणपक्षं शुक्ल-
पक्षदेवतां ततः षण्मासान् येषु मासेषूत्तरां दिशमेति सविता ते षण्मासा उत्तरायणं
तद्देवतां प्रतिपद्यन्ते तेभ्यो मासेभ्यः संवत्सरदेवतां तत आदित्यमादित्याच्चन्द्रमसं
चन्द्रमसो विद्युतं तत्र स्थितानेतान् पुरुषः कश्चिद् ब्रह्मलोकादवतीर्यामानवोऽमानव्यां
सृष्टौ भवः ब्रह्मलोकभव इति यावत् । स तादृशः पुरुष एतान् सत्यलोकस्थितं कार्यं
ब्रह्म गमयति (ब्र० सू० १/२/११, १५, १६ शा० भा० ) । यथा च अथ यः
एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गाः यदिदं दन्दशुकम् (बृ० उ० ६।२।१६) ।
इति च मार्गद्वयभ्रष्टानां कष्टामधोगतिं गमयन्ती श्रुतिर्देवयानपितृयाणयोरेवैनान् अन्त-
र्भावयति । स्मृतिरपि- शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया
यात्यनावृत्तिमन्ययावर्तते पुनः (गी० ८।२६) (ब्र० सू० ३।३।३१ शा० भा०) ।
 
--