This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
स्वकारणापेक्षया कार्यत्वम्, अपरस्य तदपेक्षया कारणत्वम् । अनयोः कार्योत्पत्ति-
निश्चयेनाविनाभावो निश्चीयते । कार्योत्पत्तिनिश्चयश्च कार्यकारणयोः प्रत्यक्षोप-
लम्भानुपलम्मपञ्चकनिबन्धनः । तथा हि कार्यस्योत्पत्तिः, प्रागनुपलम्भः, कारणोपलम्भः,
कारणोपलम्भे सत्युपलम्भः पश्चाद् उपलब्धस्य कारणानुपलम्भादनुपलम्भः इति
पञ्चात्मकः कार्यकारणभावः । अद्वैतमते एवं कार्यकारणभावो नाङ्गीक्रियते सतः
पारमार्थिकब्रह्मणः सकाशाद् व्यावहारिकसतो जगतः उत्पत्तिस्वीकाराद् अभावस्य
कारणत्वानङ्गीकारात् ।
 
१६०
 
कार्यान्विते शक्तिः - १. प्राभाकरमीमासकाः कार्यान्वितघटादिपदे शक्तिं
स्वीकुर्वन्ति । एतन्मते कथंचिदुपस्थितपदार्थानां शाब्दबोधवारणाय तत्तद्विषयक
शाब्दबोधं प्रति वृत्तिज्ञानजन्यतदुपस्थितित्वेन हेतुतायाः कल्पनीयतया अन्वयांशेऽपि
शक्तिरपेक्षिता । अन्यथा तादृशसामान्यकार्यकारणभावभङ्गापत्तेः । एवं च अन्वितो
घटपदवाच्यः इत्याकारकशक्तिज्ञानमेव शाब्दबोधप्रयोजकम् । तत्रायं प्रकारः- प्रयोजक
वृद्धेन घट आनीतः, तत्रस्थो बालो घटानयनरूपं कार्यं घटमानयेति शब्दप्रयोज्यमि-
त्यवधारयति । ततश्च घटं नय गामानय इत्यवापोद्वापाभ्यां घटादिपदानां कार्यान्वित -
घटादौ शक्तिं कल्पयन्ति । २. नैयायिकास्तु पुत्रस्ते जातः कन्या ते गर्भिणी इत्यादिवाक्ये
सिद्धार्थविषयकस्यापि शाब्दबोधोत्पत्तेर्न कार्यान्विते शक्तिस्तथा अन्वयस्य वाक्यार्थतया
भानसम्भवादन्वयांशे शक्तिर्न कल्पनीयेति मन्यन्ते । एवमेव संसर्गस्य पदसमभि-
व्याहारबलादेव शाब्दबोधे भानसम्भवात्तादृशसंसर्गांशेऽपि शक्तिर्न कल्पनीयेति
स्वीकुर्वन्ति । ३. अद्वैतवेदान्तिनस्तु वेदान्तवाक्यानां सिद्धार्थबोधकत्वान्न कार्यान्वितपदे
शक्तिरित्यभिप्रयन्ति । यथा – तस्मात्तथैवास्तु योग्येतरान्वितस्वार्थे शब्दशक्तिरियमेवास्तु
किं कार्यान्वयकल्पनेनेत्यर्थ: (सं० शा० १ ३४४ अ० टी० ) ।
 
काल:- १. (क) विवेकपरिपाकावस्था कांलशब्देनोच्यते (गी० २/५३ आ०
गि०) । (ख) हेतुद्वयमनुरुद्ध्य वैराग्यपरिपाकावस्था कालशब्दार्थः (तत्रैव आ० गि०) ।
(ग) अक्षय: प्रवाहरूपः कालोऽहमेव कालः कलयतामित्यत्रायुर्गणनात्मकः संवत्सर-
शताद्यायुः कालः उक्तः स च तस्मिन्नायुषि क्षीणे सति क्षीयते, अत्र तु प्रवाहात्मकोऽक्षयः
काल उच्यते इति विशेष: (गी० ११।३३ श्रीधर्याम्) । स च कालः साक्षिप्रत्ययभास्यः ।
२. परमात्मनः स्वातन्त्र्यशक्तिर्यया जगद् विवर्तते । यथा -
 
-
 
अध्याहितकलां यस्य
कालशक्तिमुपाश्रिताः जन्मादयो विकाराः षड् भावभेदस्य (वाक्यपदीये १।३) ।
 
अत्र स्वोपज्ञव्याख्यायाम् - कालाख्येन स्वातन्त्र्येण सर्वेषां हि विकाराणाम् ..
 
-
 
……...
 
.....