This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
आविर्भावः - , आविर्भाव
१. प्राकट्यम् २. अभिव्यक्तिः ३. उत्पत्तिः । यथा मृदः सुवर्णाद्वा

घटकुण्डलादयो विशेषा निःसरन्त आविर्भवन्ति उत्पद्यन्ते वेत्युच्यते इति शाङ्करवेदान्तिभिः ।

४. प्रकाशात्मिका अभिव्यक्तिराविर्भावः । यथा - कूर्मशरीरे आच्छादितानामङ्गानामाविर्भावः

पयसो घृताविर्भावः तिलेभ्यस्तैलाविर्भावो वेति साङ्ख्ययोगाचार्याः । शाङ्करवेदान्ति-

साङ्ख्ययोगमते न पुनरसतामुत्पादः सतां वा निरोधः । कारणात्कार्यस्य भिन्नतया

कालाकारसङ्ख्यादिभेदात् सतः कारणाद् असतः कार्यस्योत्पत्तिरिति नैयायिक-

वैशेषिकाः । एवमेव रामानुजाचार्या अपि (ब्र० सू० २/१/१५ श्रीभा० ) ।
 
१२२
 

 
आविर्भूतस्वरूपः - , आविर्भूतस्वरूप
जीवः । यथा - यतस्तत्राप्याविर्भूतस्वरूपो जीवो विवक्ष्यते ।

आविर्भूतं स्वरूपमस्येत्याविर्भूतस्वरूपः भूतपूर्वगत्या जीववचनम् (ब्र०सू० १ ।३।१९

शा० भा०) अत्रैव- आविर्भूतस्वरूपे तु निरुपाधौ सम्भवन्तो ब्रह्मण एव न जीवस्य
.

स्यादेतत् स्वरूपाविर्भावश्चेद् ब्रह्मैव न जीवः (तत्रैव भाम० ) ।
 
...
 

 
आवृत् , आवृत्
इतिकर्तव्यता । यथा- उच्यते स्मार्तत्वात् कर्मणः । स्मार्तं हीदं

मन्थकर्म । ननु श्रुतिविहितं सत् कथं स्मार्तं भवितुमर्हति स्मृत्यनुवादिनी हि श्रुतिरियम् ।

श्रौतत्वे हि प्रकृतिविकारभावस्ततश्च प्राकृतधर्मग्राहित्वं विकारकर्मणो न त्विह

श्रौतत्वम् । अत एव चावसथ्याग्नावेतत् कर्म विधीयते सर्वा चावृत् स्मार्तेर्वेति (बृ०

आ० उप० ६।३।१ शा० भा०) । त्रिकालविषयिणी श्रुतिः स्मृतिमप्यनुवदति । तेनात्र

स्मार्तेतिकर्तव्यता श्रुत्यनूदिता ।
 
-
 
-
 

 
आवृत्तिः : - , आवृत्ति
१. पुनःपुनरभ्यासः । भूय एकजातीयक्रियाकरणमिति यावत् ।

यथा - आवृत्तिरसकृदुपदेशात् (ब्र० सू० ४।१।१) इत्यादौ श्रोतव्यो मन्तव्यो

निदिध्यासितव्य इति श्रवणादीनामावृत्तिः । यथा च आनन्दमयोऽभ्यासात् (ब्र० सू०

१।१।११) । २. स्वस्थानस्थितस्य पदस्य पदसमूहस्य वा पुनरनुसन्धानम् । यथा -

हलन्त्यम् (पा० सू० १।३।३) इति पाणिनिसूत्रस्यान्यो याश्रयदोषपरिहाराय

पुनरनुसन्धानम् । ३. पुनर्जन्म । यथा- ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति

तेषां न पुनरावृत्तिः (बृ० उ० ६/२/१५) । अत्र शाङ्करभाष्ये अस्मिन् संसारे न

पुनरागमनम् ।
 

 
आवृत्तिमन्ति, आवृत्तिमत्
पुनः पुनरभ्यासवन्ति श्रवणमननादीनि । यथा - अवघातादि-

वददृष्टफलत्वादाफलोदयमावर्तितान्येव ज्ञानजनकानि तानीत्यर्थः । (सं० शा०

३।३४३ सु० टी०) ।