This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
प्रत्ययातिरिक्तः पृष्ठे प्राग्व्याख्यातः स एव योगः (तत्रैव म० सू०) एवमेव

प्रसंख्यानमपि । एतदर्थं प्रसंख्यानशब्दो द्रष्टव्यः ।
 

 
अमतिः, अमति
अज्ञानम् । यथा - अमतिरज्ञानं तत्पूर्वमित्युदाहृतश्रुतिशासन इत्यर्थः

(सं० शा० ३।२६९ अ० टी०) ।
 
-
 

 
अमनस्कः, अमनस्कः
मनःसत्त्वेऽपि यदा आत्मसत्त्वानुबोधेन मनसः सत्त्वं निरुद्धं

भवति तदा अमनस्कता उदेति । यथा- आत्मसत्त्वानुबोधेन न संकल्पयते यदा ।

अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् । (मा० उ० का० ३।३२) अयं मनोनाशः

मनोलयः इत्याद्यपि कथ्यते । यथा च - गुणत्रयमयी रज्जुं सुदृढामात्मबन्धनीम् ।

अमनस्कक्षुरेणैव छित्वा मोक्षमवाप्नुयात् (अमनस्कयोगे उत्तरार्द्धे ८९) । यथा संहियते

सर्वमस्तं गच्छति भास्करे । करजालं तथा सर्वमनस्के विलीयते (तत्रैव ९०) ।

इन्द्रियग्राहनिर्मुक्ते निर्वाते निर्मलामृते । अमनस्कहदे स्नातः परमामृतमुपाश्नुते ।

(तत्रैव ९१ ) । इत्युक्तमेततसहजामनस्कं शिष्यप्रबोधाय शिवेन साक्षात् । नित्यं

हि नूनं विगतप्रपञ्चं वाचामवाच्यं स्वयमेव बोध्यम् (तत्रैव ९२ ) ।
 

 
अमनस्कयोगः , अमनस्कयोग
वेदान्तिभिर्योगिभिश्च यो हि मनोनिरोधश्चित्तवृत्तिनिरोध-

निर्विकल्पकसमाधिरादिरभिधीयते स एवोन्नतावस्थामापन्नो योगो बौद्धदार्शनिकै-

रस्पर्शयोगोऽस्पर्शविहारोऽपर्णासमाधिरादिरभिधीयते । तथाप्यत्र अस्ति द्वयोर्मध्ये

भेदः । तत्सर्वमनुक्त्वा सामान्यपरिचयोऽत्राभिधीयते । बौद्धमते सर्वोऽप्यं जागतिकः

प्रपञ्चो ग्राह्यग्राहकाकारावस्थापन्नं मन एव । अतो मनसो ग्राह्यग्राहकाकांरराहित्यमेव

निर्वाणम् । यथा - मप्रवचने पुनर्महामते विकल्पकस्य मनोविज्ञानस्य व्यावृत्तिनिर्वाणम्

(लङ्कावतारसूत्रे) । अत्र अमनीभावो भवति । अर्थात् मनः अमनो भवति मनसः प्रचारो

निरुध्यते । अतः अमनीभावः अमनस्ता अमनस्कं मनोनाशः मनोलय इत्याधुच्यते ।

यथा – अचित्तोऽनुपलम्भोऽसौ ज्ञानं लोकोत्तरञ्च यत् (त्रिंशिकायाम्) । यथा च-

द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं मुनीश्वर । योगस्तद्वृतिनिरोधो हि ज्ञानं सम्यग-

वेक्षणम् (शाण्डिल्योपनिषदि १।२।२४) ।
 
-
 
-
 
-
 
:
 
-
 

 
अमनाः, अमन
ज्ञानशक्तिशून्यमनस्कः पुरुषः । यथा- तथा ज्ञानशक्तिमन् मनो

यस्य नास्ति सोऽमनाः (ब्र० सू० १/१/४ वे० क० त०) ।
 
-