This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
-
 
विपरीतख्यातिरेवेति । ननु च विपरीतख्यातिरपि प्रतिभासविरोधान्न युक्तेति न

अभिप्रायापरिज्ञानात् (न्यायभूषणे ) । यथा च - स्वरूपेण मरीच्यम्भो मृषा

वाचस्पतेर्मतम् । अन्यथाख्यातिरिष्टास्येत्यन्यथा जगृहुर्जना: (ब्र० सू० उपो० भाम०) ।

 
अन्योऽन्यम् - , अन्योऽन्य
अन्यच्च अन्यच्चेत्यन्योऽन्यं परस्परमित्यर्थः ।
 
-
 

 
अन्योऽन्याध्यासः - , अन्योऽन्याध्यास
अन्यस्मिन् अन्यप्रतिभासनम् । अध्यासो नाभ परत्र

पूर्वदृष्टावभासः । विस्तरस्तु अध्यासशब्दे द्रष्टव्यः । यथा - अन्योन्यार्थाध्यासे मिथुनी-

करणमित्यर्थः । प्रत्यकूपरागुरूपं ह्यन्योन्यात्मकमन्योन्यधर्मवच्चाध्यस्तं तस्य मिथुनी-

करणं नाम ज्ञानाध्यासस्तदुभयावच्छिन्नमेकं ज्ञानमिति यावत् (सं० शा० १/२१

सु० टी०) ।
 

 
अन्योऽन्याभावः - , अन्योऽन्याभाव
अन्यस्य अन्यस्मिन्नभावः, घटः पटो नेत्युदाहरणम् ।

यथा - इदमिदं नेति प्रतीतिविषयोऽन्योन्याभावः । अयमेव विभागो भेदः पृथक्त्वं

चेति व्यवह्रियते । भेदातिरिक्तविभागादौ प्रमाणाभावः । अयं चान्योन्याभावोऽधिकरणस्य

सादित्वे सादिः, यथा घटे पटभेदः । अधिकरणस्यानादित्वेऽनादिरेव, यथा जीवे

ब्रह्मभेदः, ब्रह्मणि वा जीवभेदः । द्विविधोऽपि भेदो ध्वंसप्रतियोग्येव, अविद्याया निवृत्तौ

तत्परतन्त्राणां निवृत्त्यवश्यम्भावात् (वे० प०६ प०) । न्यायानुसारं यथा- तादाल्य-

सम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः । यथा घटः पटो नेति (त०सं०) ।

अद्वैतिभिरेतल्लक्षणं निराक्रियते । यथा - तादात्यप्रतियोगिकोऽभावोऽन्योन्याभाव

इत्यपि न । घटपटयोस्तादात्यस्यैवाप्रमितत्त्वेन प्रमितिनिषेधवादिनस्तन्निषेधस्या-

शक्यत्वात् । प्रमिते घटे प्रमितपटत्वप्रतिषेधे च भूतले घटनिषेधवत्संसर्गाभावापत्तेः ।

प्रतियोग्यनिष्ठो नित्योऽभावोऽन्योन्याभाव इत्यपि न विकल्पानुपपत्तेः । प्रतियोगि

शब्देन किमन्यदुच्यते । किं वा निरूपकः । विरोधो वा । नाद्यः धर्मिणोऽपि स्वस्मादन्य-

त्वेनासम्भवित्वात् । ...अस्तु वा यः कश्चिदविचारितरमणीयः प्रतियोगी । तथापीदं

भवान् पृष्ठो व्याचष्टाम्- किमेको जगति अन्योन्याभावः किं वा बहवः

(त० प्र० अन्यो० नि०) ।
 

 
अन्वयः - , अन्वयः
१. सदा सहचरः तत्सत्त्वे तत्सत्त्वमिति । २. साधनसत्त्वे साध्यसत्त्वम्

अन्वयः । ३. काव्ये कर्तृकर्मक्रियाविशेषणादीनां यथाक्रमं प्रतिपादनमन्वयः ।
 

 
अन्वयव्यतिरेकः - , अन्वयव्यतिरेक
तत्सत्त्वे तत्सत्त्वमन्वयः । तदभावे तदभावो व्यतिरेकः ।

तथा साधनाभावे साध्याभावो व्यतिरेकः ।