This page has not been fully proofread.

1
 
112-3
 
112-14
 
113-6
 
113-13
 
114-13
 
115-11
 
116-9
 
116-13
 
117-5
 
117-10
 
समयपदार्थ:
 
117-18
 
पञ्चविधसाम्यनिर्देश:
 
117-20
 
तेषां यथासम्भवं विवरणम्
 
118-2
 
समयमते षट्चक्रपूजापेक्षया सहस्रकमलपूजाया एव प्राधान्यम् 119-9
 
119-15
 
119-17
 
119-19
 
120-11
 
120-13
 
120-16
 
121- 1
 
121-17
 
121-20
 
122-5
 
122-16
 
(40) मणिपूरस्थपशुपतिध्यानम्
 
शिवयोः मेघेन्द्रचापरूपतया भाने प्रमाणम्
 
मणिपूरे जलतत्वोत्पत्तिः तेन जगदालावनं च
 
उक्तार्थे श्रुतिप्रामाण्योपपादनम्
 
मणिपूरे नौरूपश्रीचक्रध्यानविधिः
 
(41) मूलाधारभ्राजमानयोः भैरवीभैरव्योः ध्यानम्
कौलसमयमतयोः भगवतीपूजास्थानमेदः
 
बाह्यन्त्रिकोणपूजकानां कौलादीनां मतम्
 
तेषां अवैदिकत्वात् त्याज्यता
आन्तरन्त्रिकोणपूजकानां समयिनां मतम्
 
तादात्म्यन्यविवरणम्
 
चतुर्विधैक्यस्यैव समयाराधनस्वम्
तन्त्र षोढैक्यमतम्, तद्विवरणं च
षोढैक्यफलम्
गुरुकटाक्षलब्धमहावेधस्यैव देवीप्रत्यक्षलाभः
 
महावेधप्रकार:
 
प्रत्यक्षानन्तरं भगवतीपूजाक्रमः
 
चतुर्विधैक्यानुसन्धाने प्रत्यक्षीक्रियमाणा मूर्ति:
 
षोढैक्यानुसन्धाने प्रत्यक्षीक्रियमाणा मूर्तिः
क्वचित् दर्शनस्यैव पूजात्वम्
समयिनामपि सूर्यमण्डलान्तगतस्वेन पूजनौचित्यम्
समयिमते आान्तरपूजाया एव सर्वबिधफलप्रदत्वम्
अवरोहणक्रमेण पूजाया एव आचार्यामिप्रेतत्वम्
मारोहणक्रमेण पूजायाः मौचित्यम्
आत्मपूजायां विशेषः
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
123-5
 
123-12
 
124-1
 
124-10