This page has not been fully proofread.

xlix
 
देवीपूजाविषये समयिनां निर्णयः
 
: कौलमतस्य समयमतोपयोगिता कौलमतद्वैविध्यं च
(34) तत्र पूर्वकौलरीत्या शिवशक्त्योः शरीरात्मभावः शेषशेषिभावश्च
 
भगवच्छदार्थ:
 
सूर्यचन्द्रयोः देवीस्तनत्वाद्यौचित्यम्
भैरवस्य नवात्मत्वौचित्यम्
 
नवव्यूहानां निर्देशः, स्वरूपविवरण च
 
परापश्यन्त्यादिमातृकाणां विवरणम्
वामादिनवशक्तीनां विवरणम्
 
मध्यमाया: चिच्छक्तेः नवात्मता, तद्विवरणं च
व्यूहानां भोक्तृभोग्यभोगरूपेण त्रैविध्यम्
नवविधैक्यविवरणम्
परमेश्वरस्य नवात्मता
 
भैरव भैरव्योः शेषशेषिभावस्यापेक्षिकत्वोपपादनम्
(35) उत्तरकौलरीत्या देवीशक्तिस्वरूपयोरेव परिणामतो जगद्रूपता
कार्यात्मना कारणत्मना च परिणामवर्णनम्
 
सर्व प्रपञ्चं स्वस्यामारोप्य कारणात्मना अवस्थितायाः
 
शक्केरेव कुण्डलिनीस्वरूपत्वम्
 
(36) आज्ञाचक्रान्तभासमानशिवध्यानम्
 
आज्ञाचक्रपदघटकचक्रपदार्थः
(37) विशुद्धिचक्रान्तर्भास मानशिवध्यानम्
 
(38) अनाहत चक्रान्तर्भासमानयोः शिवशक्त्योः ध्यानम्
संविदः कमलत्वारोपे हेतुः
अनाहते हंसोपासनमतम्
 
तत्रैव दीपविशेषज्वालोपासुनमतम्
 
•~ निरुद्धसूर्यचन्द्रसञ्चारे विशुद्धि चक्रे ज्योत्स्नाम सरणप्रकार:
 
(39) स्वाधिष्ठानचक्रान्तर्भासमानयोः संवर्तमहत्योः ध्यानम्
संवर्तेन जगद्दहनस्य देवीदृष्ट्या पुनरुज्जीवनस्य च अर्थ-
वादुरूपता
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
99-19
 
100- 1
 
100-4
 
100-11
 
101- 6
 
101-14
 
101-15
 
102- 6
 
102-17
 
103-4
 
104-13
 
104-16
 
105-1
 
105-6
 
105-13
 
106-12
 
106-17
 
107-10
 
108- 7
 
108-15
 
109-13
 
109-18
 
110-5
 
110-18
 
110-21
 
111- 5
 
111-19