This page has not been fully proofread.

xlviii
 
शिवादिशब्दानां तत्तद्वर्णलक्षकस्वप्रकारः
 
उक्तार्ये श्रुत्युपबृंहणम्
मन्त्रब्राह्मणरूपयोः संज्ञासरघानुवाकयोः ज्ञानमात्रपरत्वम्
 
श्रीचक्रस्य मधुरसस्त्रावकत्वम्
 
त मधुपदार्थ :
 
पक्षयोः रत्रिकालस्यैव मधुसंग्रहाईश्वम्
कृष्णपक्षरात्रीणां स्वरूपोद्देशः
शुक्लपक्षरात्रीणां प्रभावः
 
पक्षयोः अह्नां अनुपयोगित्वम्
शुक्लपक्षदिवसनामानि
 
कृष्णपक्षदिवसनामानि
 
दिवसनामादिस्वरूपपरिज्ञानफलम्
 
तदपरिज्ञाने दोषः
 
शुक्लकृष्णाहोरात्र विवेकस्य ऐक्यचतुष्टयोपयोगित्वम्
 
उक्तार्थनिर्णयः
 
श्रीविद्याद्रष्टुः व्यक्तस्थूलदेहधर्मस्य जनकस्य वृत्तान्त-
कथनेन उक्तार्थोपबृंहणम्
 
जनकेनास्वादितो मन्त्रार्थ:
अन्न ऋपिज्ञानस्य आवश्यकता
बाह्यपूजान्तरपू जयों: विवेकः
बाह्यपूजाया: चैवर्णिक निषिद्धस्वम्
बाह्यपूजाधिकारिणः
 
भान्तरपूजाधिकारिणः
 
अन्तरपू जायां ऋष्यादिज्ञानस्यावश्यकता
 
अस्याः मन्मथव्रतत्वम्
 
मन्मयपदार्थद्वैविध्यम्, वैदेहपदार्थश्च
 
उक्तार्थनिगमनम्
 
(33) परमयोगीश्वराणां देव्याः आन्तरपूजाविधामम्
त्रिकोणे देवीपूजाक्रमः
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
पु. पं.
90- 1
 
90-19
 
90-20
 
91-3
 
91-6
 
91-10
 
91-17
 
92-5
 
92-7
 
92-11
 
92-15
 
93-1
 
93-7
 
93-11
 
94- 1
 
94-18
 
95-4
 
95-19
 
97- 1
 
97-5
 
97-7
 
97-9
 
97-18
 
98-4
 
98-8
 
98-9
 
98-14
 
99-10