This page has not been fully proofread.

xlvii
 
एतद्ग्रन्थवाचकानां स्वशिष्यत्वसिद्धिः
 
षोडशकलायाः श्रीविद्यारूपता
 
अवशिष्टानां चन्द्रकलारूपत्वम्
उक्तार्थस्यैव विवरणम्
 
कलानां ग्रामनिर्देश:
 
प्रतिपत्तिथौ ध्येथायाः त्रिपुरसुन्दर्या: चिद्रपस्वाभावः
 
कलानां स्थाननिर्णय
 
सूर्यचन्द्रयोः गतिक्रमः
 
अमावास्याकृष्णपक्षयोः उत्पत्तिक्रमः
 
कुण्डलिन्या: अमृतधारास्त्रवणक्रमः
आत्मपदार्थ:
पौर्णमासीपदार्थः
 
चक्राणां लोकविशेषरूपता
चक्राणां अराः कलाश्च
 
पञ्चशत्कलानां मातृका चक्ररूपता
कलेति लेति च प्रत्याहारद्वयवर्णनम्
 
श्रीचक्रगतत्रिखण्डस्य नादबिन्दुकलारूपता
 
सादाया: तदतीतता
 
स्वरसहितानां सर्वेषां वर्णानां षोडशनित्यास्वन्तर्भावः
 
अक्षमालाकलापदाभ्यां सर्वमातृका संग्रहवर्णनम्
ऐक्यचतुष्टय स्वरूपम्
 
सुभगोदयमतानुसारेण चक्रमन्त्रयोरक्यवर्णनम्
पूर्णोदयमतानुसारेण कलायन्त्रमन्त्राणामैक्यवर्णनम्
 
षोडशनित्यानां विस्तृतस्वरूपविवरणम्
दर्शादीनां पञ्चदशकलानां अधिदेवताः
षोडश्या: स्वरात्वम्
दर्शादिकलानां अभिमान्यधिष्ठान
देवताविभागः
दशदिपुं खण्डविभागः, तत्तत्स्वरूपदेवतादिनिर्णयश्च
दर्शादीनां परिभ्रमणादिप्रकारः
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
पु. पं.
 
83 -5
 
83-12
 
83-14
 
83-20
 
84-6
 
84-14
 
84-18
 
84-22
 
85-3
 
85-8
 
85-15
 
85-17
 
85-20
 
86-1
 
86-7
 
86-9
 
86-18
 
86-20
 
86-21
 
87-5
 
87-9
 
87-12
 
87-20
 
88-5
 
88-10
 
88-14
 
88-16
 
88-19
 
89-18