This page has not been fully proofread.

xlvi
 
गुहावासिनां समयिनां सपर्यासौलभ्यम्
समयैकदेशिनां सपर्याक्रमः
 
(28) देवीभजनस्य अमृतप्राशनादप्युत्तम फलप्रदत्वम्
देवीकर्णाभरण प्रभाव:
(29) देवीजायाभावत: शिवलब्ध सर्वोत्तमस्ववर्णनम्
 
(30) देवीतादात्म्यसम्पन्नानां प्रभाव:
 
(31) सिद्धिमार्गप्रवणानां. चतुःषष्टितन्त्राणां अपायभूमित्वम्,
देवीमन्त्ररहस्यैव ग्राह्यत्वं च
चतुष्षष्टितन्त्राणां निर्देश:
 
तेषां स्वरूपविवरण वैदिकमार्गदूरस्वप्रतिपादनं च
तन्त्रनिर्मातुः परमेश्वरस्य विप्रलम्भकत्वाशङ्का, अधिकारि-
भेदनिर्णयेन तत्परिहारश्च
 
चन्द्रकलाष्टकस्वरूपविवरणम्
 
शुभागमपञ्चकस्य समयाचाररूपता
 
चन्द्रकलोष्टकस्य मिश्रकरूपता
 
मिश्रकमार्गस्य स्याउयत्तावर्णनपूर्वक समयमार्गस्यैव आदर-
णीय स्ववर्णनम्
 
शुभागमपञ्चकस्वरूपम्
 
षोडशनित्यानां शक्तीनां निरूपणम्
 
षोडशनित्यानां श्रीचक्रे अङ्गतया अन्तर्मावनिरूपणम्
 
तत्र मेरुप्रस्तारः
 
कैलासप्रस्तार:
 
भूप्रस्तारः
 
(32) उक्तदेवीमन्त्रस्वरूपवर्णनम्
 
मन्त्रगतखेण्डानां बीजानां च निरूपणम्
त्रिखण्डपदयोत्या अर्थाः
 
मन्त्र शिवादिशब्दानां वर्णपरत्वविवरणम्
 
षोडशनित्यानां विषयविमर्शः
अस्याः गुरुमुखैकप्राह्यता
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
69-14
 
69-19
 
70-2
 
70-17
 
70-20
 
71-14
 
72-16
 
73-20
 
74-14
 
77-15
 
78-3
 
78-8
 
78-12
 
78-14
 
79-2
 
79-6
 
79-17
 
80-3
 
80-12
 
80-21
 
81-3
 
81-19
 
82-6
 
82-11
 
82-14
 
82-19