This page has not been fully proofread.

xliv
 
चक्रविद्यां प्रति सायुज्यप्रार्थना
स्वायंभुवमयूखान् प्रति ज्ञानप्रार्थना
 
भारतीयान् प्रति अन्तर्ज्योतिरधिगमप्रचोदना
 
देवीपूजाकाले वर्तनक्रमः
 
श्रौतं श्रीचक्रस्वरूपम्
*श्रीचक्रोपासनाफलानि
 
श्रीचक्रे शिवशक्त्योरवस्थितिप्रकारः
 
इन्द्रियप्राणतत्त्वज्ञान फलम्
 
कुण्डलिन्याः अवस्थाक्र्योपपादनम्
 
चक्रपटातीतश्रीचक्रस्य त्रिखण्डवस्वोपपादनम्
ग्रन्थित्रयोपपादनम्
 
सोमसूर्योनलानां तत्तत्खण्डाबारकत्वम्
सोमसूर्यानलकलाकिरणज्वालानां संख्यानिर्णय:
 
पिण्डाण्डमतीत्य वर्तमाने सहस्रकमले स्थितस्य चन्द्रस्य
 
वर्णनम्
 
देवीपदजन्मनां मयूखानां जगज्जन्मादिकारणत्वम्
 
देवीपादाम्बुजस्य सर्वोपरि वर्तमानता
भागमवाक्यैः उक्तसर्वार्थोपवृंहणम्
 
41-19
 
चक्रविद्योपासनस्य ज्ञान्यज्ञान्युभयसाधारण्येन सरफलजनकत्बम् 42-10
 
देवतान्तरोपासनस्य अनिष्टफलकता
 
43- 1
 
ज्ञानमार्गविरुद्धायाः वृत्तेः दुष्फलकता
एतद्विद्याप्रदातृऋषिस्मरणेन निगमनम्
(12) देव्याः कल्पनातीत निरतिशयसौन्दर्यवत्वम्
तारशसौन्दर्यप्रभाव:
 
(13) देवीकरुणापात्रभूतानां कुरूपिणामपि मन्मथायमानता
 
(14) तत्तच्चक्रेषु वर्तमाना: ज्योतिर्मयूखाः, देवीपदपद्मस्थानं च
संख्येयशब्दानां एकवचनान्तत्वौचित्यम्
 
(15) वाणीमाधुर्यसिद्धिहेतुभूतसारस्वतध्यानक्रमः
(16) रसपरिपूरितगम्भीरवाणीसिद्धिहेतुभूतध्यान विशेषः
 
36-6
 
37- 1
 
37-16
 
38-12
 
38-16
 
39-11
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
40- 1
 
41- 6
 
43-11
 
43-15
 
44- 1
 
44-17
 
45-4
 
46-3
 
47-3
 
45-15
 
47-18
 
47-21
 
48- 1
 
48-15
 
49-5
 
49-18
 
50- 1
 
51-16
 
52-18