This page has not been fully proofread.

(10) देव्याः कुण्डलिनीस्वरूपतया सुषुम्नामार्गेण विहारवर्णनम्
 
कौलव्यवहारहेतुः
 
चन्द्रमण्डलस्यैव श्री चक्ररूपत्वम्
 
कुण्डलिनीस्वरूपम्
 
कुण्डलिन्याः स्थितिः
 
कुण्डलिनीप्रबोधनप्रकारः
 
तुरीयावस्था स्वरूपम्
 
देवीचरणकमलयोः अमृतधाराप्लावकत्वम्
देवीचरणकमलयोः सोमसूर्यानि किरणवत्त्वम्
 
श्रुतिस्थचरणशब्दस्य देवीचरणपरत्व साधनम्
 
( 11 ) श्रीचक्रस्वरूपम्
 
xllii
 
मतभेदेन शिवशक्तिचक्रयोः वैलक्षण्योपपादनम्
 
नवधात्वात्मकस्य देहस्य योनिनवकजन्यत्वम्
तदीश्वरीत्वं देव्याः
 
जगतः पञ्चविंशतितत्त्वात्मकत्वम्
 
एकपञ्चाशत्तत्वमतोपपादनम्
 
तेषां तत्त्वानां पञ्चविंशतित्तत्त्वेष्वेवान्तर्भावः
 
अस्यैव श्रौतत्वम्
 
एतदतीतशिवशक्तिसम्पुटस्यैव जगत्कारणत्वम्
 
श्रीचक्रस्थदळकोणादि निर्णयः
 
श्रीचक्रस्थसन्धिमर्मविभागः तत्संख्याश्च
 
संहारक्रमेण श्रीचक्रलेखनप्रकारः
 
सृष्टिक्रमेण श्रीचक्रलेखनप्रकार:
 
श्रीचक्रोद्धारनिगमनम्
प्रस्तारन्त्रयविभागः
 
श्रीचक्रस्य सोमसूर्यानलात्मक त्रिखण्डरूपता
तत्र श्रुत्युपबृंहणम्, अरुणोपनिषच्छब्दार्थश्च
 
चक्रविद्यायाः भुवनाधारता
 
चक्रविद्यासिद्धात् इन्द्वात् सर्वसम्पत्तिप्रार्थना
 
22-20
 
23-13
 
24-1
 
24-9
 
24-12
 
24-14,
 
.24-18
 
25- 1
 
25-13
 
26-4
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
26-15
 
27-7
 
27-14
 
27-17
 
28-1
 
28-9
 
29-7
 
29-16
 
29-20
 
30-10
 
31-19
 
32-14
 
33-4-
33-21
 
34-1
 
34-6
 
34-18
 
35-3
 
35-16