This page has not been fully proofread.

देवीस्तोत्रपञ्चके
 
श्रिते शाक्ते पर्वण्यनुकलितचिन्मात्रगहनां
 
स्वसंवित्तिं योगी रसयति शिवाख्यां भगवतीम् ॥
परानन्दाकारां निरवधिशिवैश्वर्यवपुषं
निराकारां ज्ञानप्रकृतिमपरिच्छिन्नकरुणाम् ।
सवित्रीं लोकानां निरतिशयधामास्पदपदां
· भवो वा मोक्षो वा भवतु भवतीमेव भजताम् ॥
जगत्काये कृत्वा तदपि हृदये तच्च पुरुषे
 
पुमांस बिन्दुस्थं तदपि वियदाख्ये च गहने ।
तदेतद्ज्ञानाख्ये तदपि परमानन्दगहने
 
१८
 
महाव्योमाकारे त्वदनुभवशीलो विजयते ॥
विघे ! वेद्ये ! विद्ये ! विविधसमये ! वेदगुलिके !
 
विचित्रे ! विश्वाद्ये ! विनयसुलभे ! वेदजननि !
 
शिवज्ञे ! शूलस्थे ! शिवपदवदान्ये ! शिवनिधे !
 
शिवे ! मातः ! मह्यं त्वयि वितर भक्ति निरुपमाम् ॥ २१
विधेर्मुण्डं हृत्वा यदकुरुत पात्रं करतले
 
हरिं शूलप्रोतं यदगमयदंसाभरणताम् ।
अलंचक्रे कण्ठं यदपि गरलेनाम्ब ! गिरिशः
 
शिवस्थायाश्शक्तेस्तदिदमखिलं ते विलसितम् ॥
विरिश्चयाख्या मातः ! स्सृजसि हरिसंज्ञा त्वमवसि
 
त्रिलोकीं रुद्राख्या हरसि विदवासीश्वरदशाम् ।
भवन्ती नादाख्या विहरसि च पाशौघदलनी
 
त्वमेवैकाऽनेका भवसि कृतिमेदैर्गिरिसुते ॥
मुनीनां चेतोभिः प्रमुदितकषायैरपि मनाकू
 
अशक्यं संस्प्रष्टुं चकितचकितैरम्ब ! सततम् ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
२०
 
२२
 
२३