This page has not been fully proofread.

(३) घटस्तवः
 
आनन्दमन्थरपुरन्दरमुक्तमाल्यं
 
मौला हठेन निहितं महिषासुरस्य ।
पादाम्बुजं भवतु मे विजयाय मञ्ज-
मञ्जीर शिक्षित मनोहरमम्बिकायाः ॥
 
-
 
देवि ! त्र्यम्बकपत्नि ! पार्वति ! सति ! त्रैलोक्यमातश्शिवे !
शर्वाणि ! त्रिपुरे ! मृडानि ! वरदे ! रुद्राणि ! कात्यायनि ।
भीमे ! भैरवि ! चण्डि ! शर्वरिकले ! कालक्षये ! शूलिनि !
त्वत्पादप्रणयाननन्यमनसः पर्याकुलान्पाहि नः ॥
देवि ! त्वां सकृदेव यः प्रणमति क्षोणीभृतस्तं नम-
न्त्याजन्मस्फुरदडिपीठ विलुठत्कोटीरकोटिच्छटाः
यस्त्वामर्चति सोऽर्च्यते सुरगणैर्यस्स्तौति स स्तूयते
यस्त्वां ध्यायति तं स्मरार्तिविधुरा ध्यायन्ति वामध्रुवः ॥
उन्मत्ता इव सग्रहा इव विषयासक्तमूर्छा इव
प्राप्तप्रौढमदा इवार्तिविरहग्रस्ता इवाती इव ।
ये ध्यायन्ति हि शैलराजतनयां धन्यास्त एवाग्रतः
त्यक्तोपाधिविवृद्धरागमनसो ध्यायन्ति तान् सुनुवः ॥
ध्यायन्ति ये क्षणमपि त्रिपुरे ! हृदि त्वां
लावण्ययौवनघनैरपि विप्रयुक्ताः ।
ते विस्फुरन्ति ललितायतलोचनानां
चित्तैकमित्तिलिखितप्रतिमाः पुमांसः ॥
एतं किं नु हशा पिबाम्युत विशाम्यस्याङ्गमङ्गैर्निजैः
किं वाऽमुं निगराम्यनेन सहसा कि वैकतामाश्रये ।
यस्येत्थं विवशो विकल्पललिताकूतेन योषिज्जनः
किं.तघ्न करोति देवि ! हृदये यस्य त्वमावर्तसे ॥
 
se
 
GG-0. Jangamwadi Math Collection. Digitized by eGangotri