This page has not been fully proofread.

देवीस्तोत्रपञ्चके
कपद्रुमप्रसवकल्पितचित्रपूजां
उद्दीपितप्रियतमामदरक्तगीतिम् ।
नित्यं भवानि ! भवतीमुपवीणयन्ति
विद्याधराः कनकशैलगुहागृहेषु ॥
लक्ष्मीवशीकरणकर्मणि कामिनीनां
 
अकर्षणव्यतिकरेषु च सिद्धमन्त्रः ।
नीरन्ध्रमोहतिमिरच्छिदुरप्रदीपो
देवि ! त्वदधिजनितो जयति प्रसादः ॥
देवि ! त्वदनिखरत्नभुवो मयूखाः
 
प्रत्यग्रमौक्तिकरुचो मुदमुद्वहन्ति ।
 
सेवानतिव्यतिकरे सुरसुन्दरीणां
 
सीमन्तसीम्निकुसुमस्तबकायितं यैः ॥
 
मूर्ध्नि स्फुरतुहिनदीघितिदीप्तिदीप्तं
 
मध्येललाटममरायुधरश्मिचित्रम् ।
 
हृच्चऋचुम्बि हुतभुक्कणिकानुकारि
 
ज्योतिर्यदेतदिदमम्ब ! तव स्वरूपम् ॥
 
रूपं तव स्फुरितचन्द्रमरीचिगौरं
 
आलोकते शिरसि वागघिदैवतं यः ।
निस्सीमसूक्तिरचनामृतनिर्झरस्य
 
तस्य प्रसादमधुराः प्रसरन्ति वाचः ॥
सिन्दूरपांसुपटलच्छुरितामिव द्यां
 
त्वत्तेजसा जतुरसस्नपितामिवोर्वीम् ।
यः पश्यति क्षणमपि त्रिपुरे विहाय
 
व्रीडां मृडानि ! सुदृशस्तमनु॒द्रवन्ति ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 

 

 
१०
 
११
 
१२
 
१३