This page has not been fully proofread.

लघुस्तुतिः
 
जातोऽप्यल्पपरिच्छदे क्षितिभुजां सामान्यमात्रे कुले
 
लब्ध्वा प्रतापोन्नतः ।
जोऽभवत्
 
देवि ! त्वच्चरणाम्बुजप्रणतिजः सोऽयं प्रसादोदयः ॥
चण्डि ! त्वच्चरणाम्बुजार्चनकृते बिल्वादिलोल्लुण्ठन-
त्रुट्यत्कण्टक कोटिभिः परिचयं येषां न जम्मुः कराः ।
ते दण्डाङ्कुशचक्रचापकुलिशश्रीवत्समत्स्याङ्कितः
जायन्ते पृथिवीभुजः कथमिवाम्भोजप्रमैः पाणिभिः ॥
विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वा सबैः
 
त्वां देवि ! त्रिपुरे ! परापरमयीं सन्तर्प्य पूजाविधौ ।
यां यां प्रार्थयते मनःस्थिरधियां तेषां त एव ध्रुवं
 
तां तां सिद्धिमवाप्नुवन्ति तरसा विभैरविनीकृताः ॥
शब्दानां जननी त्वमत्र भुवने वाग्वादिनीत्युच्यसे
त्वत्तः केशववासवप्रभृतयोऽप्याविर्भवन्ति स्फुटम् ।
लीयन्ते खलु यत्र कल्पविरमे ब्रह्मादयस्तेऽप्यमी
 
स त्वं काचिदचिन्त्यरूपमहिमा शक्तिः परा गीयसे ।
देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिः स्वराः
त्रैलोक्यं त्रिपदी त्रिपुष्करमथो त्रिब्रह्म वर्णस्त्रयः ।
यत्किञ्चिज्जगति त्रिधा नियमित वस्तु त्रिवर्गादिकं
तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः ॥
लक्ष्मीं राजकुले जयां रणभुवि क्षेमकरीमध्वनि
 
क्रव्यादद्विपसर्पभाजि शबरीं कान्तारदुर्गे गिरौ ।
भूतप्रेतपिशाचजम्बुकभये स्मृत्वा महाभैरवीं
व्यामोहे त्रिपुरां तरन्ति विपदस्तारां च तोयलवे ॥.
 
निश्शेषावनिचक्रवर्तिपदवीं
यद्विद्याधरवृन्दवन्दितपदश्श्रीवत्सरा
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
२९३
 
१२
 
१३
 
१४
 
१५
 
१६
 
2