This page has not been fully proofread.

भाष्यसहिता
 
प्रारब्धलब्ध सुखदुःखस्यापि कर्मक्षयकारकत्वेन परिणामसुखावहत्वात्कटुकषाय-
वस्तुकृतस्वाङ्गोद्वर्तनादेवि भावनया सपर्यारूपतैवेति तत्रत्यो निष्कर्षः ।
'सपर्या पर्यायस्तव भवतु यन्मे विलसितम्' इत्यादयो भगवत्पादादीनामुक्तयो-
ऽप्यमुवार्थं वदन्ति । परन्त्वीदृशपूजाया अहोरात्रकालसाध्यत्वेन प्रकृते विधि-
त्सितायाश्च भावनाया उत्तरत्र मुहूर्तादिकालनियमविधिना विरोधादन्यथैवोप-
चाराः कल्पनीयाः । तत्प्रकारो यथा-स्वे महिनि प्रतिष्ठितिविभावनमासनम् ।
'पादोऽस्य विश्वा भूतानि । इति श्रुत्या वादरूपे वियदादिप्रपञ्च अस्तिभाति-
प्रियांशमात्रभावनारूपाभिरद्भिनीमरूपमलक्षालनं पाद्यम् । तस्यैव सूक्ष्मप्रपञ्चस्य
एकदेशत्वाविशेषाध्यस्तत्वेनापि परिकल्पनया उक्तरीत्या मलनिरासोऽर्ध्यम् ।
भावनारूपजलस्यापि कबलीकार आचमनम् । सत्त्वचित्त्वानन्दत्वाद्यखिला-
वयवाभेदेन भावनाजलसम्पर्कः स्नानम् । तेष्वेवावयवेपूक्त जलसम्पर्केण प्रसक्ताया
वृत्तिविषयतायाः प्रच्छन्नभावनं वस्त्रम् । निर्विषयत्व निरञ्जनत्वाद्यने कब्रह्मलिङ्ग-
भूततदभिन्नधर्मविभावनमाभरणम् । स्वशरीरान्तर्गत पार्थिवनाभसवायवीयतैजस-
भागानां चन्द्रमण्डलस्थामृतस्य तन्मण्डलस्य च जडभागापनयनपूर्वकं सच्चि-
दानन्दमात्रावशेषेण ब्रह्ममयत्व विभावनानि गन्धादिताम्बूलान्ता षडुपचाराः ।
उक्तं नित्याहृदये-
२८५
 
भवतों त्वन्मयैरेव नैवेद्यादिमिरचयेत् । इति ।
 
पञ्चभूतमयं विश्व तन्मयी सा सनातनी ॥ इति च ।
प्रकृतभावनाङ्गमन्त्रे परापश्यन्तीत्यादिनिखिलशब्दानां स्वीयानां नादद्वारा ब्रह्म-
व्युपसंहारवविभावना स्तोत्रम् । चित्तवृत्तीनां विषयेष्वितस्ततो धावमानानां विषय-
गतजडतानिरासपूर्वकं ब्रह्मणि विलापनं प्रदक्षिणम् । विषयेभ्यः परावर्तनेन
वृत्तीनां ब्रह्मकप्रवणता नमस्कार इति । यद्यपि 'बाह्यान्तःकरणानां एकरूप-
* सौन्दर्यलहरी. + तै. आ. ३-१२
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri