This page has not been fully proofread.

२५८
 
श्लो. ९३. (P. 186)
 
ओं ह्रीं
 
ह्रीं
 
ह्रीं
 
यन्त्रमिदं हेमपट्टतले बिलिख्य पञ्चविंशतिदिनानि पूजयित्वा पद्यमिदमनुदिनं
सहस्रमावर्त्य धारयेत् । अनेन सकलाभीष्टसिद्धिर्भवति। नैवेद्य - मधु ।
 
श्लो. ९४. (P. 187)
 
ह्रीं
 
Chocho
 
m
 
इदं यन्त्र हाटकपट्टे लिखित्वा पञ्चविंशत्यहान्यभ्यर्च्य इलोकमिमं प्रतिवासर
 
सहस्त्रमावर्तयेत् । फलं– इष्टार्थसिद्धिः । नैवेद्य-मुगानं नारिकेलफलं कदलीफलं च ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri