This page has not been fully proofread.

२५६
 
श्लो. ८९. (P. 182)
 
ह्रीं
 
यन्त्रमिंद हाटकपट्टतले लिखित्वा त्रिंशदहान्यर्चयित्वा पथमिदमनुदिनं सहस्र-
मावर्त्य धारयेत । फलं --सर्वरोगशमनम् । नैवेद्यं – गुडपायसं मधु च।.
 
इश्लो, ९०, (P. 183)
 
क्षां
 
क्षोय
 
ह्रीं
 
क्षां
 
क्षीय
 
इदं यन्त्र हाटकपटूटे लिखित्वा पञ्चदशाहान्यभ्यचं श्लोक मममहरहस्सहर
मावर्त्य धारयेत् । फलं- क्षुद्रबाधानिवृत्तिः नैवेद्यं - क्षीरपायसं मधु च ।
 
-
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri