This page has not been fully proofread.

२५५
 
इलो, ८७, (P. 180)
 
सर्प सर्व
 

 
यन्त्रमिदं श्मशानभस्मनि विरच्य दशदिनान्याराध्य पद्यमिदमहरहः सहस्र-
मावर्त्य साधयेत् । साधक; सर्पानयने समर्थो भवेत् । नैवेद्यं - क्षीरपायसं मधु
कदलीफलं नारीकेलफलं च ।
 
--
 
श्लो. ८८, (P. 181)
 
ह्रीं ह्रीं
 
ह्रीं
 
इदं यन्त्रं स्वर्णपट्टे रजतपट्टे वा लिखित्वा पञ्चदशदिनानि समाराध्य श्लोक-
मिमं प्रत्यहं सहस्रवारं जप्त्वा धारयेत् । साधकः मृगानयने प्रभवति । नैवेद्य-
गुडपायसं नारिकेलफलं कदलीफलं च ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
-—