This page has not been fully proofread.

२५४
 
इलो, ८५, (P. 177)
 
यन्त्र मिदं स्वर्णपट्टतले लिखित्वा द्वादशाहानि रक्तपुष्पैः संपूज्य पद्यमिदमनु-
दिनं सत्रमावर्त्य धारयेत् । अनेन भूतबाधानिवृत्तिः । नैवेद्य- क्षीरपायसं गुडोदकं
कदलीफलं च ।
 
श्लो. ८६ (ए. 179)
 
.
 

 
यं
 
इदं यन्त्र हाटकपट्टे बिलिख्य एकविंशतिदिनानि संपूज्य प्रत्यहं श्लोकमिमं ।
सहस्रमावर्त्य धारयेत् । कलशोदकमभिमन्ज्यामिषित् । अनेन समस्तपिशाचवाधा.
 
निवृत्तिः । नैवेद्यं - क्षीरपायसं नारीकेलफलं कदलीफलं मधु च ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri