This page has not been fully proofread.

to
 
२५१
 
श्लो, ८०. (P. 170)
 
chat
 
श्रीं
 
इदं यन्त्र कनकपट्टतले लिखित्वा प्रथमपुष्पिण्या योनौ संस्थाप्य पञ्चदिनान्य-
चैयित्वा पद्यमिदमनुदिनं सहस्त्रमावर्त्य हस्ते निबध्य तिलकं धारयेत् । अनेन साधक:
इन्द्रजालं दर्शयितुं समर्थो भवेत् । नैवेद्य - मधु ।
 
श्लो. ८१. (P. 171 )
 
हीं
 
यन्त्रमिदं हाटकपट्टतले लिखित्वाऽऽग्नेयाभिमुखः षोडश दिनानि समाराध्य
प्रत्यहं इलोकमिमं सहस्त्रमावर्त्य साधयेत् । अनेन अग्निस्तम्भनं कर्तु शक्यते ।
नैवेद्यं – गुडपायसं मधु माषापूपश्च ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri