This page has not been fully proofread.

२४९
 
श्लो. ७६. (P. 166)
 
यन्त्रमिंद स्वर्णपट्टतले लिखित्वाऽष्टौ दिनान्यर्च्य पद्यमिदमनुदिनं द्वादशस-
हस्त्रमावर्त्य धारयेत् । फलं - सकलजनवश्यता ा नैवेध - नारिकेलफलं कदलीफलं
दुध्यन्नं मधु च -
 
.
 
श्लो. ७७. (P. 167)
 

 
कपिलागोघृतमर्दितरक्तोत्पलेङ्गाले यन्त्रमिदं श्लोकं च विलिख्य दश
दिनानि संपूज्य श्लोकमिममनुदिनं द्विसहस्त्रमावस्यै तिलकं धारयेत् । फलं-- राज-
वश्यता । नैवेद्यं – कदलीफलं मधु च ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri