This page has not been fully proofread.

श्लो, ७४, (P. 164)
 
२४८
 
AB
 
कीं
 
यन्त्रमिदं हेवपट्टतले विलिख्य देवसन्निधौ पञ्चचत्वारिंशंदहानि समाराध्य
श्लोकमिमं प्रतिवासरमष्टोत्तरशतमावर्त्य धारयेत् । अनेन साधकः कीर्तिमान्नुयात् ।
नैवेद्य-क्षीरपायसं मधु च ।
 
क्लीं
 
सौः
 
श्लो, ७५. (P. 165)
 

 
A.
 
सौः
 
कीं
 
इदं यन्त्रं हाटकपट्टतले बिलिख्य त्रीणि दिनान्याराध्य श्लोकमिमं प्रत्यहं सहस
बारं जप्त्वा धारयेत । अनेन साधकः कविर्भवेत् । नैवेद्यं-कदलीफलं मधु च ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri