This page has not been fully proofread.

२४७
 
श्लो. ७२. ( P. 161)
 
समंदेवि
 
क्लीं
 
ह्नीं
 
इदं यन्त्र कनकपट्टतले विलिख्य पञ्चचत्वारिंशदहान्यर्चयित्वा श्लोकमिमं प्रत्यहं
सहस्त्रमावर्त्य धारयेत् । एवं कृते साधकः रात्रौ यत्र कुत्र वा गन्तुं शक्नुयात् ।
भयलेशोऽपि नास्ति । नैवेद्यं - मधु ।
 
-
 
श्लो, ७३. (P. 162)
 
हां
 
इदं यन्त्र कनकपट्टे विलिख्य सप्तदिनान्यभ्यर्च्य पद्यमिदमनुदिनं सहस्त्रवारं
जप्त्वा धारयेत् । फलं— स्त्रीणां स्तन्याभावे स्तन्यप्राप्तिः, धेनूनां स्थगितस्य पयसो
वहिर्निस्सरणं च । नैवेद्य - मधु क्षीरं च ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri