This page has not been fully proofread.

२४४
 
श्लो. ६६. (P. 154)
 
श्रीं
 
श्रीं
 
श्रीं
 
इदं यन्त्र कनकपट्टतले लिखित्वा पञ्चचत्वारिंशंद्दिनानि समाराध्य पद्यमिदमनु,
दिनं सहस्रवारं जप्त्वा धारयेत् । अनेन साधकः वीणांदिसङ्गीतविद्याकुशलो भवेत् ।
नैवेद्यं—– गुडपायसं मधु च ।
 
श्लो, ६७, (P. 155)
 
2150 2150 2150
 
कीं
 
कीं
 
यन्त्रमिदं स्वर्णपट्टतले बिलिख्य पत्न्या साकं पञ्चचस्वारिंशदहानि समाराध्य
पद्यमिदमनुदिनं सहस्त्रमावस्थं धारयेत् । फलं-सकलस्त्रीवश्यता । नैवेद्यं— मधु
क्षीरपायसं ताम्बूलं च ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri