We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

२४३
 
श्लो. ६४. (P. 151)
 
श्रीं
 
श्रीं
 
ह्रीं
 
श्रीं
 
श्रीं
 
श्रीं
 
क्लीं
 
श्रीं
 
इदं यन्त्र कुकमे विरच्याष्टावहानि पूजयित्वा प्रत्यहं श्लोकमिममयुतवारं जप्त्वा
धारयेत् । फलं - सकलजनवश्यता । नैवेद्यं-गुडपायसं मधु च ।
 
श्लो. ६५, (P. 152)
 
श्रीं
 
कीं
 
श्रीं
 
श्रीं
 
श्रीं
 
ह्रीं
 
श्री
 
यन्त्रमिदं हेमपट्टतले चिलिख्य गुग्गुलेन धूपयित्वा पञ्चचत्वारिंशहिनानि रक्त-
पुष्पैः श्रीचक्रवदभ्यर्च्य श्लोकमिमं प्रतिवासरं सहस्त्रमावर्त्य धारयेत् । अनेन सर्वोऽपि
स्ववशगो भवेत् । नैवेद्यं - मधु ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri