This page has not been fully proofread.

२४३
 
श्लो. ६४. (P. 151)
 
श्रीं
 
श्रीं
 
ह्रीं
 
श्रीं
 
श्रीं
 
श्रीं
 
क्लीं
 
श्रीं
 
इदं यन्त्र कुकमे विरच्याष्टावहानि पूजयित्वा प्रत्यहं श्लोकमिममयुतवारं जप्त्वा
धारयेत् । फलं - सकलजनवश्यता । नैवेद्यं-गुडपायसं मधु च ।
 
श्लो. ६५, (P. 152)
 
श्रीं
 
कीं
 
श्रीं
 
श्रीं
 
श्रीं
 
ह्रीं
 
श्री
 
यन्त्रमिदं हेमपट्टतले चिलिख्य गुग्गुलेन धूपयित्वा पञ्चचत्वारिंशहिनानि रक्त-
पुष्पैः श्रीचक्रवदभ्यर्च्य श्लोकमिमं प्रतिवासरं सहस्त्रमावर्त्य धारयेत् । अनेन सर्वोऽपि
स्ववशगो भवेत् । नैवेद्यं - मधु ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri