This page has not been fully proofread.

२४१
 
लो. ६०. (P.147)
 
श्रीं
 
यन्त्रमिदं हाटकपट्टे बिलिंख्य पञ्चचत्वारिंशदहान्यभ्यर्च्य श्लोकमिममहरहस्सइस्त्र-
मावर्ध्य धारयेत् । अनेन साधकः सकलविद्यामाप्नुयात् । नैवेद्यं मधु क्षीरपायसं श्व ।
 
श्लो. ६१. (P. 148)
 
ह्रीं
 
इदं यन्त्र कनकपट्टे विलिख्याष्टौ दिनानि समाराध्य पद्यमिदमनुदिनं द्वादश-
सहस्त्रमावर्त्य स्त्रीणामाभरणे निक्षिपेत् । अनेन सकलपुरुषवश्यता भवेत् । नैवेद्यं -
नारिकेलफलं कदलीफलं मधु च ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
16