This page has not been fully proofread.

२३७
 
श्लो. ५२. (P. 138)
 
h
 
इदं यन्त्र कलकपट्टतले विलिख्य पञ्चचत्वारिंशदद्दानि समाराध्य श्लोकमिम-
मनुदिनं सहस्रमावर्त्य धारयेत् । फलं-कर्णरोगशमनं नेत्ररोगनिवृत्तिश्च । नैवेद्यं-
तिलान्नं क्षीरपायसं च ।
 
श्लो. ५३. (P. 139)
 
हा
 
यन्त्रमिदं स्वर्णपट्टे विलिख्य भूमौ संस्थाप्य तत्र दीपं निधाय इलोकमिम
त्रिसहस्त्रमावर्तयेत् । अनुकूलतायां दीपं उज्ज्वलेत् न चेप्रातिकूल्यम् । नैवेद्य-
गुडापूपः माषापूपः क्षीरपायसं च ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri