This page has not been fully proofread.

२३४
 
श्लो. ४६. (P. 129)
 
यन्त्रमिदं कनकपट्टवले विलिस्य पञ्चचत्वारिंशहिनानि संपूज्य प्रत्यहं श्लोक-
मिमं सहस्त्रमावर्षं धारयेत् । अनेन भर्तृसमागमो गर्भधारणं च भवति । नैवेद्य-
क्षीरपायसं-मधु च ।
 
श्लो. ४७. (P. 131)
 
hotokha
 
ह्रीं
 
(i) इदं सुवर्णपट्टे बिलिख्य पञ्चविंशतिदिनानि संपूज्य पद्यमिदमनुदिनं सप्त
सहस्रमावर्त्य धारयेत् । अनेन देवता वशमेष्यति ।
 
(ii) भस्म वाऽभिमन्य धारयेत् । फलं- सकलवश्यता । उभयन्न नवेद्यं-
नारिकेलफलं कदलीफल मधु च ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri