2023-02-16 08:26:44 by ambuda-bot
This page has not been fully proofread.
२३२
श्लो, ४२, (P. 124)
रं रं
रीं रीं
इदं यन्त्रं स्वर्णपट्टे विलियय पञ्चत्वारिंशहिनानि समाराध्य इलोकमिममनु-
दिनं सहस्नवारं जप्त्वा धारयेत् । अनेन महोदरख्याधिर्नश्यति । नैवेद्यं – शर्करा ।
-
श्लो. ४३, (P. 126)
श्रीं
यन्त्रमिदं हाटकपट्टे विलिख्य चस्वारिंशदहान्यभ्यर्च्य पद्यमिदमनुदिनं त्रिस
इस्त्रमाबङ्गुलीयकं कृत्वा धारयेत् । फलं-सकलजनवश्यता । नैवेद्यं – मधु ।
-
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
श्लो, ४२, (P. 124)
रं रं
रीं रीं
इदं यन्त्रं स्वर्णपट्टे विलियय पञ्चत्वारिंशहिनानि समाराध्य इलोकमिममनु-
दिनं सहस्नवारं जप्त्वा धारयेत् । अनेन महोदरख्याधिर्नश्यति । नैवेद्यं – शर्करा ।
-
श्लो. ४३, (P. 126)
श्रीं
यन्त्रमिदं हाटकपट्टे विलिख्य चस्वारिंशदहान्यभ्यर्च्य पद्यमिदमनुदिनं त्रिस
इस्त्रमाबङ्गुलीयकं कृत्वा धारयेत् । फलं-सकलजनवश्यता । नैवेद्यं – मधु ।
-
CC-0. Jangamwadi Math Collection. Digitized by eGangotri