This page has not been fully proofread.

२२७
 
श्लो. ३२. (P. 81)
 
*
 

 
इदं यन्त्रं स्वर्णपट्टतले विलिख्य पञ्चचत्वारिंशद्दिनानि संपूज्य प्रत्यहं श्लोकमिमं
सहस्रमावर्त्य धारयेत् । फलं – सकलविद्यासिद्धिः रसायनसिद्धिश्च । नैवेद्यं -
दध्यक्ष माषापूपश्च । (अत्र केरलभाषापुस्तके यमिति बीजाक्षरं न दृश्यते ।)
 
श्लो, ३३, (P. 98)
 
श्रीं
 
यन्त्रमिदं कनकपट्टतले विलिख्य तत्र रौप्यकं निधाय पञ्चचत्वारिंशद्दिना नि
संपूज्य श्लोकमिममनुदिनं सहस्त्रमावर्तयेत् । फलं-भूरिघनावाप्तिः । नैवेध मुद्रानं
मधु ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri