This page has not been fully proofread.

२२५
 
श्लो. २८, (P. 70)
 
ठं
 
•••०
 
ठं
 
ठं
 
यन्त्रमिदं हाटकपट्टे विलिख्य पञ्चचत्वारिंशद्दिनानि समाराध्य प्रत्यहं श्लोक-
मिमं सहस्त्रमावर्त्य धारयेत् । फलं-स्त्रीणां सकलकार्यसिद्धिः पुरुषाणामपमृत्युनिवा-
रणं च । नैवेद्यं – क्षीरपायसं त्रिमधुरं ताम्बूलं च ।
 
श्लो, २९, (P. 70)
 
क्ली
 
इदं यन्त्रं हेमपट्टे बिलिख्य पञ्चचत्वारिंशद्दिनान्यचैयित्वा इलोकमिमं प्रतिवासरं
सहस्त्रमावर्त्य धारयेत् । फलं-दुष्टान् मूर्खाश्च सतः कृत्वा स्ववशीकरणम् । नैवेद्य-
मधु भाषापूपश्च ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
15
 
-