This page has not been fully proofread.


 
m
 

 
२२३
 
श्लो. २४. (P. 65)
 
शि
 
मः
 

 
वा न
 
वा
 

 
शि
 
शि य मः वा
 
मः वा न
 
शि
 
m m
 
mm
 
शिवयन्त्रमिदं हाटकपट्टतले विलिख्य त्रिंशद्दिनानि सम्पूज्य श्लोकमिममहरहस्स-
हस्त्रमावर्त्य धारयेत् । फलं- भूतप्रेतपिशाचापस्मारादिनिवारणम् । नैवेद्यं मधु माषा-
पूपः तिलपिष्टं च ।
 
श्लो, २५, (P.66)
 
सौः
 
वा
 

 
शि
 
मः
 

 

 
इदं यन्त्रं हेमपट्टतले विलिख्य पञ्चचत्वारिंशद्दिनान्यभ्यर्च्य श्लोकमिमं सहस्र-
मावर्त्य धारयेत् । फलं- राजकीयाधिकारः उत्कृष्ठपदवीलाभश्च । नैवेद्यं - मधु ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri