This page has not been fully proofread.

२२१
 
श्लो, २२. (P. 63)
 
चक्रमिदं सुवर्णपद्धतले बिलिख्य कस्मिंश्चित्पुण्यतीर्ये क्षेत्रे देवीसन्निधौ वा
उपविश्य पञ्चचत्वारिंशदहानि संपूज्य इलोकमिममहरहस्सहस्त्रमावर्त्य साधयेत् ।
अनेन ऐहिकसर्वाभीष्टसिद्धिः सकलैश्वर्यप्राप्तिः साम्राज्यावाप्तिश्च भवति । नैवेद्य - मधु
त्रिमधुरं दुषि क्षीरं चित्रानं च ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri