This page has not been fully proofread.

२१९
 
लो. २०. (P. 20)
 
ॐॐ
 
क्षिप
 
स्वाहा
 
(i) यन्त्रमिदं भस्मनि बिलिख्य इलोकमिमं सहस्त्रमावर्त्य तद्भस्म दद्यात् ।
अनेन विषनिवृत्तिर्भवति । इदं भस्म सर्पे लग्नं चेत् मुह्यात् । ज्वराश्च निवर्तेत ।
 
(ii) इममेव श्लोकं पञ्चचत्वारिंशहिनानि प्रत्यहं द्विसहस्त्रमावर्त्य साधयेत् ।
अनेन साधकस्य कदापि विषभीतिर्न जायते ।
 
(iii) इदमेव यन्त्र मयूरताम्रेण पुन्नागतात्रेण वा मिश्रितसुवर्णपट्टतले विलिख्य
इलोकमिमं पूर्ववरसंसाध्य तद्यन्त्रमङ्गलीयकं कृत्वा धारयेत् । तद्धस्तेन सर्पदष्टे जले
प्रोक्षिते विषनिवृत्तिर्भवति ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri