This page has not been fully proofread.

श्लो. १५. (P.51)
 
सं
 
सं
 
सं
 
सं
 
सं
 
वं
 
1.
 
(i) यन्त्रमिदं सुवर्णपट्टे बिलिख्य एकचत्वारिंशद्दिनानि संपूज्य श्लोकमिमं
प्रत्यहं सहस्त्रमावर्त्य धारयेत् । अनेन साधकः कविविज्ञानी च भवेत् ।
 
वं
 
वं
 
सं
 
-
 
(ii) इदमेव यन्त्र जले बिलिख्य पूर्ववस्संपूज्य जप्त्वा पिवेत्। फलं – पूर्ववत् ।
उभयत्र नैवेद्यं – मधु कदलीफलं शर्करा च ।
 
श्लो. १६. .(P. 52)
 
यन्त्रमिदं हेमपट्टतले बिलिख्य एकचत्वारिंशदहानि समाराध्य श्लोकमिमनुदिनं
सहस्त्रमावर्त्य धारयेत् । फलं– वेदशास्त्रादिज्ञानम् । नैवेद्य – मधु ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri