This page has not been fully proofread.

२१५
 
श्लो. १३. (P. 45 )
 
क्लीं
 
कीं
 
साध्यम्
 
कीं
 
इदं यन्त्र हेमपट्टे विलिख्य षड्दिनानि समाराध्य इलोकमिममनुदिनं सहस्त्र-
माव धारयेत् । फलं स्त्रीवश्यता । नैवेद्यं – त्रिमधुरम् ।
 
श्लो, १४. (P.46)
 
श्रीं श्रीं
 
श्रीं
 
श्रीं
 
श्रीं
 
श्रीं
 
यन्त्रमिदं हाटकपट्टतले बिलिख्य ! पञ्चचत्वारिंशद्दिनान्यभ्यव्य श्लोकमिंम
प्रतिवासरं सहस्त्रमावर्त्य धारयेत् । अनेन वसन्तादिरोगा: दुर्भिक्ष च न बाघेत ।
नैवेद्यं – क्षीरपायसम् ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri