This page has not been fully proofread.

२१४
 
श्लो. ११. (P. 26)
 
श्री
 
इदं यन्त्रं कनकपट्टतले विलिख्य एकाशीतिदिनानि संपूज्य श्लोकमिमनुदिन
सङ्घस्त्रमाबर्ण्यं धारयेत् । नवनीतं वाभिमन्थ्य सेवयेत् । अनेन वन्ध्यादोंषो निवर्तते ।
नैवेद्यं – गुढपायसम् ।
 
श्लो. १२. (P. 44 )
 
सौः
 
सौः
 
0
 
यन्त्रमिदं जले बिलिख्य पञ्चचत्वारिंशद्दिनान्यभ्ययं जलं स्पृष्ट्वा श्लोकमिमं
प्रत्यहं सहस्रमावर्त्यं पिबेत् । अनेन मूकोपि कविर्भवेत्, वशित्वं सिध्येत् । नैवेद्य-
मधु ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri