This page has not been fully proofread.

m
 
२१३
 
श्लो. ९. (P. 18)
 
यं यं यं
साध्यम्
आं क्रों
 
(i) यन्त्रमिद कनकपट्टे विलिख्य दश दिनान्यभ्यर्च्य प्रत्यहं श्लोकमिम
सहस्त्रमावर्तयेत् । फलं–
देशान्तरगतस्य क्षिप्रागमनम् ।
 
ह्रीं
 
(ii) इदमेव यन्त्र गन्धचोलिकयालिप्य पञ्चचत्वारिंशहिनानि साराध्य
पद्यमिदं प्रतिवासरं सहस्त्रमावर्तयेत् । अनेन साधकः पञ्चभूतानि जयिष्यति । उभयत्र
नैवेद्यं क्षीरपायसम् ।
 

 
श्लो. २०. (P. 22 )
 
कीं
 
ह्रीं
 

 

 
ह्रीं
 
इदं यन्त्र हाटकपट्टतले विलिख्य षड्दिनान्यभ्यर्च्य प्रतिदिनं श्लोकमिमं सहस्र-
मावर्त्य रक्तक्षौमतन्तौ निबध्य धारयेत् । फर्क-वृष्यं स्त्रीणां रजोदर्शनं च । नैवेद्यं -
कदलीफलम् ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri