This page has not been fully proofread.

श्लो.
 
२१२
 
. ७. (P. 14)
 
क्लीं
 
यन्त्रमिदं हाटकपट्टे बिलिख्य पूर्वाभिमुखः पञ्चचत्वारिंशहिनानि समभ्यर्च्य
इलोकमिमं प्रतिवासरं सहस्त्रमावर्त्य शिरसि धारयेत् । भस्म वाऽभिमन्ध्य धारयेत् ।
अनेन शत्रुजयः । नैवेद्यं क्षीरपायसम् ।
 
श्लो. ८. (P. 15)
 
w
 
m
 
यन्त्रमिदं रक्तचन्दनखण्डे निर्माय द्वादश दिनानि रक्तपुष्पैरभ्यर्च्य पद्यमिदं
प्रत्यहं द्विशतोत्तरसहस्त्रमावर्त्य धारयेत् । फलं कारागृहनिवृत्तिः सकलकार्यजयश्च ।
नैवेद्यं कृष्णमरिचः ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri