This page has not been fully proofread.

२०९
 
श्लो. २. (P. 4)
 
ह्रीं
 
यन्त्रमिदं स्वर्णपट्टे विलिख्य, उत्तराभिमुखः पञ्चपञ्चाशद्दिनानि संपूज्य श्लोक-
मिमं प्रतिवासरं सहस्त्रमावर्त्य धारयेत् । अनेन सर्वलोकवश्यता प्रकृतिजयश्च ।
नैवेद्य क्षीरपायसम् ।
 
श्लो. ३. (p. 6.)
 
श्रीं
 
(i) इदं यन्त्र कनकपट्टतले विलिख्य ईशानामिमुखः पञ्चदश दिनानि संपूज्य
श्लोकमिम प्रत्यहं सहस्रमावस्यं धारयेत् । अनेन सर्वेश्वर्यविद्ये भवतः ।
 
(ii) इदमेव यन्त्र चतुःपञ्चाशद्दिनानि पूर्वबदभ्यर्च्य प्रतिवासरं इलोकमिमं
द्विसहस्त्रमावर्त्य साधयेत् । साधको वेदविद्भवेत् । उभयन्न नैवेद्य-भाषापूपः ।
 
14
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri